पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८::] अनुवन्धः ३०१ ८. छान्दोग्यभाध्ये शाङ्करे स्थलइये आचार्यग्रहणं इमिडाचार्य - पर मिति निश्चायकं प्रमाणं नास्ति । अवलोकित तद्धन्वस्थानन्दगिरं- क्षेत्र तथा विवरणं केवलमाचार्यपदश्रवणमात्रेोत्प्रेक्षितत्वादविश्वस- नीयम् । अत एव सद्वितीयस्थले एकशन निर्देशन | ६. पत्रिवस्य जानश्श्रुतेः शूद्रेत्यामन्त्रणं उपपःदयन् भगवान सूत्र- काः शुगम्य तद्नादरश्रवणान् तद् द्रवणान् सूच्यते हि | इत्याह | अत्र केविदेवं विवरणम कुर्बन | स्वस्मिनादत्र्यड उहंसवाक्यप्रचात् अन्य जनश्रुतेः सुगुन्ना | तयः सः रैकस्य सद्राव | इदं शोक- हेतु क्रमाद्रवर्ण सूच्यते रँकए शूद्रेति क्षत्रियमानन्यता | शूक्रशब्देन थं तत्चन मत हुच्यते तदाद्रवान् सुचा तो शुद्ध इति हि प्रकृते शूत्रूशब्दनिपत्तिः । अतः प्राइवान शोकनिमित्तका- द्रचणवचित्वाद्धेतोः शूद्रपदेन तत्सूचन युति भावः । इति । एतदनुसार्येत्र सूत्रमाध्ये शङ्करं किम । अस्य क्लिष्टत्वात् श्र भाष्ये विवरणमन्यथा | शुगम्येति सूत्रमण्डः शूद्रपद्पत्तिप्रदर्श- नप: । शुगस्य सनेनि शूद्रः । शोवतीनि शुद्ध इति यावन् | तेन “शुत्यस्य जनिशूति नार्थः । अनु शोयुक्तेत्यर्थः”, इति प्रति- पाइनं भवन | जानश्रुतेः शोकवत्त्वं कथमिति चेन्नदुक्तं - तदनादर- श्रवणात् तदा द्रवणान् सूच्यते हीति। तदनादरवणं शोक कारणम् । तद्वै रैकं प्रति आद्रवणं शांक कार्यम् ताभ्यां सूचयति ह उपनिषत् जानन : शांक उत्पन्न इनि । इति । ु अत्र सूच्यन इनि सूत्रोक्त सूचनकर्मत्वं प्राचां मने शुचा आद्रव- राम्च | शङ्करमते शुत्र एव | "तामृषी रैक्चः शुत्रशब्देनानेन सूचया- म्वभूत्र" इनि भाप एन् । शूद्रशब्दाथस्तु उभवत्र मानः शुत्रा आद्र- वः । श्रीभाष्यमते शचितृत्वमेव केवल तदर्थः । शुनप्रकाशिकायां एतत्समर्थनं कृतम् इदं इमिडाचार्यन्वण्डनमिति शास्त्रः लिम्वति ।