पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ विशिष्टाद्वैतसिद्धिः [ १६ यथावद् ज्ञातुं नेष्ट इति साहजिकमेतत् । अतो वर्णाश्रमधर्मव्यवस्था सर्वा ब्राह्मणखलानां कुमृतिरिति घोपयन्नी द्राविडसन इव यदयमेवं वदति, तन्न गणनीयम | आत्मसिद्धिश्रीसूक्तेः तात्त्विकार्थस्यत्वात् कल्पना इमाः सर्वा ध्वस्त एव महर्षिर्बोधायनः स्वयमेव भगवत्व- विशेषणाहः । नेतरस्थानापत्या ! भगवद्यामुनमुनेः प्रशिष्यः श्रीरामा- नुजः । तात्त्विक पदार्थ तत्काविशेषेणैव स्वेनाविग- तत्वान तम्मिन परमा भक्तिः श्रीरामानुजस्य अत एव तद्विपयमेव मङ्गलं श्रीमद्गीताभाष्यृवंदार्थसमयं अपमे निबध्नाति । एवं आचा- ये कोटिप्रविष्टत्वत् स्वप्रबोध भूनत्तमथकर्तृत्वाच तस्य पुरस्कार- कुने तत एव ततः प्राक्तनानामाचार्या ग्रन्थकांच आराधितत्वान तेषां विशिष्य पुरस्कारो नक्रियते । अस्मदाचार्याः सर्वे भगवन्चरणाम्भोभानरलिकाः तत्त्रीगनैऋपराः सत्यनिष्ठाः। 'परलोकममाया' इत्यच्या स्थिती निष्ठाः | सत्यैकाल- म्बिभाग्यं यतिपनिकथितम् इति श्रीदेशिकः श्रीनद्रहग्यत्रयसारान्ते. अभ्यो देशः आस्तिक्यान् निशितबुद्धिःनभ्यम्युः सत्सन्प्रदायवरिशुद्धनना: सदर्थो । सङ्केतर्भनिरहितः स तृरोवसक्तः सद्वतनीमनुविधास्त शाश्वती नः ॥ इति । अन्यत्र 'म्य ह्मासः इति च । १६. ब्रह्मनन्दिवाक्यं अतिसंक्षिप्त छान्दोग्यविवरणतत्वरम् । सूत्रार्थनग्नत्र न मनागांप | द्रभिडभष्यं तु आपेक्षिक क्षेपवत्यपि सूत्रता अभिविपया विशदं न्यरूप्यन्त । अतः श्रीयामुनाचार्यैः 'यद्यपि... इमर्थान्येच सूत्राणि प्रणीतानि इति सूत्रांनर्देशानन्तरं विवृ