पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० विशिष्टाद्वैतसिद्धिः [ २७ पवादाभ्यां भेद निरूपणस्य विकीर्षितत्वान्नासङ्गतिरिति वदन्ति । तथाऽत्र सुवचम् । अप्रामाण्यरुपनं पादार्थः । तत्र प्रामाण्यनिरूपणमपवाद इति । परन्तु परपज्ञप्रति स्यैह पदार्थत्वात् सर्वे किस स्थित इति न मात्रयाऽप्यम्वरम्यं किञ्चिदस्ति | २७ मीमांसावृत्तिकारः उपवर्षः अद्वैतति मनोरथं कुर्वन्ति । शरीराति रक्तात्मसात्रनवरतया वर्णिते 'एक आत्मनः शरं रं गवत्' इत्यधिकरणे उपवर्षः सूत्रभाष्ये कीर्तितः | तावना किसाऽद्वैतीति सिध्यति । शास्त्रतात्पर्यविद इति शबरं निर्दिशनि २ङ्करः । किं तेन शत्ररोऽद्वैनी ? उपनिषद्ब्रह्मसूत्रधर्मशास्त्रेतिहासपुराणप्रत्यज्ञानुमानादि- सर्वप्रनाविरुद्धमद्वैनमिति घण्टाघुष्टम् | अहम्प्रत्यय विषय विज्ञानव्यति- रिक्तनदाश्रयनित्यनानात्मवादी उपवर्ष इनि शावरे तन्म-निरूपणादव- गम्यते । अतः स नाद्वैतीति निश्चितमेतत् । अत्र उमामहेश्वरशास्त्रिणा तत्त्वचन्द्रि कायामुक्तमनुवदति शास्त्री | तत्र 'भगवद्वांधायनकृतां विस्तीर्णा' ब्रह्मसूत्रवृत्तिं पूर्वाचार्याः सञ्चिक्षिपुः | तन्मतानुसारेण सूत्राक्षरा।ि व्याख्यःस्वन्ते ' इति स्वयं बांधायनवृत्त्यनुसत्व श्रीभा- ध्यकृतो यद् वदन्ति तह पराप्रवृत्तः सः प्रथमं श्र/भाष्यकृतंऽनामत्वाद् श्रद्धेयं नदित्याह | प्रमाणं विना प्रतिपक्ष अनाप्तत्वोक्तिः नीच- , मन्त्रा प्रकृतितां दर्शयन्ती वक्तारं वादेष्वनविकारिणं कमति अथ वांधायन- वृत्ति'द्वैतविरुद्वा चेन् अद्वैतग्रन्थक थकाराः तां कुनो न खण्डन्त | भास्कर- भाष्यादिकं हि खण्डयन्ति, इत्याह | शङ्कराचार्यः खण्डयत्येव ताम् | अर्वाचनास्तु न तद्दर्शिनः । अतोन खण्डयन्ति । द्वैनपर दिस्मृतिशनविरुद्धा साऽनुपादेयेत्याह । म वादिस्मृतिशतविरोधी न द्वैतस्य अपितु अद्वैतम्येति परेषामेव स्वहृदयसाक्षक्रमम। सङ्केत मात्रात् अविरोधं वदन्तों वर्तन्ते । सूत्रभाष्यस्य सूत्रत्रोधायनदृ त्त्याांद- विरुद्धता तत्खण्डनपरता च श्रीभाष्यादिषु स्वष्ट्रमेव प्रदर्शिता ।