पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः [ २१ : ३२ : ३३. संव्यवहारमात्रत्वः इित्यस्य मायामयत्वा दत्वर्थो न शक्यः | नापि लक्ष्यः । हे वभावतु | सत्कार्थवादमाश्रित्य कार्यावस्थद्रव्यसाध्यस्थ कार्यम्य विलक्षणनामधेयपोज विशेष दिनरूपसंव्यवहार मात्रत्वात् द्रव्यभेदभावन सदा कार्यमसत्यादिविकल्यानां नास्त्यव- काश इति दिनपरं ब्रह्मनन्दिवाक्यम् । एवं व्यवहारमात्रत्वा- दित्यस्य अवस्थान्तरमाणिरूपपरिणामपरत्वादेव तदनुगुणस्य समुद्रफेन- दृष्टान्तस्यं परि प्रदशनम। अस्य व्यवहाष्टमूनत्वकल्पनं संव्यव हारमात्रत्वादित्यम्य मध्यमवकल्पनं च अद्वैतग्रन्थकारा- मन्याय्यम् । श्रभृतम् | केवल पूर्वाचार्यग्रन्थनाशनम् । [अन्तर्गुणेत मिडभष्यात प्रत्यगुरणेत विवरणं, 'गुणशब्द: स्वरूपरः' इति ऋथनं, ततो निर्गुणबाद इह स्थित इति पर्यवसान- करणं च यन क्रिमने त सर्वं श्रीमद्रामायणे "राम इति गवरण इत्यर्थः । रावण इति, र:म इत्यर्थः । तथा च काव्यं सर्वे रावणविजयप्रतिपाद्ध- कम्" इयग्मात योजनात् कथमनिरिच्यत डांत मणिमानिनः स्वात्मानं प्राटुमहन्त । ३१, ३, ३३.निषुप आयोईयो: श्रीभाष्यश्रुतप्र ाशि कांत्रदार्थ तङ्ग्रह तात्पर्यद पिकासु उदाहृनानि यानि वाक्यद्रभिडभावाक्यानि, यानि तेषां विवरणानि तान्यनूदितानि | तृतीये तद्रिमशः क्रियने शास्त्रिगा | ३२४ तत्र'ह् “रामानु जमात्रलाक्षिकेषु इदानीमपरिदृश्यमानेषु पूर्वोक्तवाक्येषु विश्वासां नाम्माकम्” इति । तुम वेदवाक्येषु चार्वाका- गांन विश्वालः । द्रविडस नां धर्मशास्त्रेषु न विश्वासः । ततः कि ? अनन्तरमाह - 'रानानुजःयं य स्व तिबोधायनवृत्तिमूत- - कत्वेन म्वसम्प्रदायमृतत्वेन च टङ्कद्रमिडवास्यानामभिमनत्वंन स्वाभि- प्रायःनुगुणं द्रभिडःचार्यादिवाक्यानामन्ययाऽनुवादसम्भवात् ।" इति । ननु शङ्करायस्त्र अद्वै|स्थानत्वरत्वेन पूर्वप्रन्यवाक्यानामन्यथानुबादः