पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४८ विशिष्ट सिद्धिः यत्तु अनुपदंश सामानाधिकरणकनंरकर्य सिद्धान्ते नव्यते । अत्रामा एकत्वात् इत्युच्यते तन बातिश्यं प्रकाशि- तम् । यदि चार्चाको ब्रूया! “देइ तिरेकेण जीवत्र हातदै स्यकल्पन पर कीयं सिद्धानं नेप्यते । अप्रामाणिकत्वानु" इनि तादृशं खल्वेतत् । “वाक्यमाध्यग्रन्थयोरनि शरीरशशांरभाचा कीर्तनात् । गीतादृरावा- क्वःदिमन्त्रःप्रदर्शनान्' इत्यपूर्वदेवपहस्यम् । किं भवता भवदा- यैर्वा ऐक्यपरी वाक्य दिग्रन्थी दृष्टी दशितां वा ? चैन नत्र तपरत्वं सावधःरण:च्या । अस्मदीयैस्तु दर्शित एव । अत्मेत्येवेत्यनेन इत- रस्य शरीरलमिति स्कुटं यत् । अस्चित् भवति । यस्य भर्चान तनु वस्त्र शरम् । अतएव श्रुमै 'आत्मा चत्वातनूरच श्रीगीताम्' इत्यात्मनः सह तनूहणम् । सर्वस्यन्निवक् खण्डः ‘सन्नृलःः सांभ्येमःः सर्वाः प्रजाः सदाय उनाः सतिष्ठः' इति शरीरात्मनःवनतिपःद रु त्यर्थ संग्रहपर इति स्कुरमवनम्बते । अत इद् यनद्वैः विरुद्ध नित्यंतह रपह्वयम् । अस्य कल्पित ववाद एकः उच्छु- वाक्यन 2 [ ४२ सनस्य तव शरणम | विधिधिवेकव्याख्याने ( २४ पु ) वाचरु निरेवमाह -- येऽपि वेदान्त- वादिनांऽ रुपेयमङ्गीकृत्य वेदं वंदशरीरिणमन्त्य निगम स्थिपत ‘अबाधिदैवम् । यः सर्वेषु तिष्ठन् सर्वेभ्यो वेभ्योऽयं सर्वे वेदा न विदुर्यन्य वेदाः शरीरं यः सर्वान् वेदानन्तरो यमतिपत आत्मा- इन्तयम्यमृतः" इति श्रुतेः - इति । अनेन जगद्ब्रह्मणोः शरीरशरीरि- भावव दिनः प्राचीना वेदन्तिन इति स्पम् । एने वेदान्तनः बोथायन- मतानुलरिणां वाक्यकारभृतय एव | ५ पामेव तदानी प्रसिद्धवेदान्त- - ग्रन्थकारत्व तू | ४२. भगवतारम्यच दिनोऽम्मदाचार्याः यथा चतुर्मुखेन्द्रादिद्वे- पिर न भवति तथा शिवद्वेषिणोऽपि न भवन्ति । तत्त्वनिरूपणमात्रे