पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० विशिष्टाद्वैतसिद्धिः वाचाटताऽन्या सुलभा जगत्यां वैदुष्यमन्त्रद् विग्लोपलम्भम् । तयंः विशेष ग्रहणासमर्थं [ ४५. : ४६ रनात्मनीनः क्रियतेऽवासः || इति ! ४३. 'नानना तिरुपपद्यते इति बाधिनार्थकम् । प्रजापनिगत्मनां वपामुदक्विदित्याद्य सदवादअत इदं न इमिड- माध्यमिति तर्कति कुमतिः । कथं पुनरिदं निरालम्बनमन्चाख्यायन इति उच्यते । नित्यः कश्चिदर्थः प्रजागतिः स्यान् | वायुराकाश आदि- त्यां जा स अत्ननं वगमुक्खिददिति वृष्टिं वायुं रश्मिं च " इत्या. दिना सदर्थवादमेव तं करोति शबरम्वामी | प्रजापतिः स्वकीयेन शक्ति- विशेषेण स्वत्र रामुदकिवद्वत्येव च श्रुतेस्तालय भवितुमर्हनि । नो नास्यासदÑवादत्वमिति कुनो बाधितार्थःवं इमिडभाष्याक्तेः । अथवा किमन्यैः । द्रभिडभाष्यकारस्य नासता इति स्वकीयं मनमेतन | । ४६. 'देवतासायुज्यादशरीरस्यापि देवतावत सर्वार्थसिद्धिः स्यात्' इनि बद्न् इमिडमाध्यकार: मुक्त प्रप्यप्राप्तृभेदं उभरोनं तत्र साभ्यं च स्वाभ्युपगतं स्पष्टमावेदांत । न च इतोऽन्या परा मुक्तिस्तम्य सम्मतेत्यत्रकिञ्चन प्रमाणमम्ति । नहि अद्वैतसम्मतेषु तत्त्वहितपुरु- षार्थेषु यन् हिमनद्रमिडाचा यांभिमतमिति अद्वैतग्रन्थक.रंः तद्वचनी- दाहरणपुरस्सरममितिमस्ति । यदि स्वसिद्धान्तानुकूलंपतेनातं स्यान् नदुदाहरणं ते कथमुपेरन् । अतोऽनद्वैती स इत्यत्र नाहित सन्देहुगन्धः। अन्य इमिडभाष्यवाक्यस्य "अशरीरी मुक्तः कर्मकृतशरीराभावात्" इन श्रु० प्र० विवरणम् । अत्र प्रज्ञमानी - ‘तन्त्रनावे सन्ध्यवद्रुपत्तेः' इति सूत्रार्यातचने अशरीरस्य पि