पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४५ ] अनुबन्धः ३५३ त्यज्य भाष्यकार मध्युपेक्ष्य उपनिपरणं वा स्यां परं श्रेय इत्युपनिषत् इत्यन्यथा वाक्यं योजयति । तल्जब्धिविवेक वमोकाभ्यासेत्यादिवःक्यवचनववरणावसरे श्रीमद्भा- ये अभ्यासविषये “निर्वाचनं च स्मातंमुदाहृतं भव्यहारे - सदा तद्भावभाविः' इति ।" इत्युक्तम् । अत्र स्मर्तमुदाहृतःमत्येतावन्मात्रे तार्यात् भाग्य कारेएं वेतदनुवादमात्रम् | विधेषत्वाभात्रान्न व्यवच्छेद- कम् । अतः पूर्वोत्तरविचनान्यपि भावकारोदानन्वति व्यासाय व्याचख्युः । एतदनुसांग्णैवेद प्रथमं व्याख्यातवन्तोऽपि श्रीदेशिकचरणःः 'निवर्चस्मार्तमुदाहृतम् । तदप भाष्यकारेण न तु वाक्यकारेणैव' इत्यनि श्रीभाग्यश्रीसूक्तेऽर्याख्यातुं शक्यत्वात् “अथवा अन्यत्र वा त्यारे- खैत्र श्रुतिरुदाहृता । अत्र तु भाष्यकारणैत्र स्मृतिः' इत्यर्थान्तरमबोचन् । ( अत्र कुननिगइ स्मार्तंत्र्य तरिक्तानि सर्वाणि नवनानि न वाक्य- रे : नापि द्रमिडावायें, अपितु श्रीभाध्यकृतैवादाता नीति भवितु- महंतीति । वास्यव्युतत्त्वभावविजृम्भितमिदम् । वाक्य घरो वा भाग्य- बारो वा यदि पट्नु स्थलेषु अवश्योदाहृतंत्र्यं निर्वचनं नोदाइरिष्यत् किमिति अभ्यासमात्रे एकस्मिन् भाष्य कारः स्मार्त मुद्दाहरिष्यत् । क्रिमिति च 'उदाहृतं भाष्यकारेण' इति भाष्यकारांदाहृनत्वं श्रीभाष्यकारो बदेत् । निर्वचनं च स्मार्त 'सदा तद्भावभावितः' इत्येतावन्मात्रं हि वक्त- व्यम् । तम्मःद् भाध्यक|रेणो मिति वदता भगवता निवं वनं सर्व पूर्वा चार्योदाहृतमेवेनि निस्सन्दिग्धमावेदितम् । तत्र पूर्वोकरीत्या एकविधं G गृह वायपि निर्वचनानि इमिडाचार्योदाइत. नीति व्या- सार्या अवचन् | तात्पर्याग्तरस्यानि सम्भवनालोच्य पक्षात रमण्याचार्यै- रभ्यधायि । यत्तु विंचनञ्च स्मार्तमुदाहृतं भाग्यारेण' इति हि रामानुज- भाष्यम् । तेन तत्पूर्व पञ्चाच निर्वचनोदाहरणं स्वकीयमिति गम्यते'