पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः [ ४; ३५६ मत्तेति विद्वांसः क्थं न विस्मयेरन् ? , स्वमौढ यातिशयख्यान, यैव अपर डिण्डिममेप शास्त्री ताडयत ! क्रियानिर्वचनीदाहरणे चायनुपात्तम् - क्रियावानेप इति तमेतं, वेदानुवचनेन ब्राह्मणा विविदितंति च । अस्मदाचार्या सर्वेपा स्वभःवसिद्धां सूक्ष्मेतियां स्वयमनि कुर्वन व्यासायेः “क्रायःनेप इति सन्रहितवाक्यम्' इत्याह । इदमयं महाप्राज्ञः 'सङ्ग्रहवचनम' इति शोधयति । अस्य शोचनस्य कोऽथे इति नूनं सोऽपि न वेद । वाक्यद्वये उत्तरं विनिदिन्नति सम्प्रत्ययम् । पूर्वं तु क्रियात्रा- नेप' इत्येतत्तद्रहितम । इति वाक्यद्वयस्य विशेषमाह व्यासार्थः । इदं 'न हि ब्रह्मविविदिपूर्ण मत्युत्तम इति स्वयं श्रुशिकाचार्यः विश दीचर एवमपि जातबोध: ग्रन्थस्यगन्यथाकग्णसहसमवलम्बते । ईदृशं साहसमेव तदीयग्रन्थे आरम्भात प्रभृति आवसानं हरयते । 'प्राज्ञम्मन्यमन्ा हठेन पठिती माऽस्मिन खलः खेलतु' इति श्रीहर्पस. मुपदेशं बुध्वाऽनुनिष्ठेन शास्त्री ब्रह्मविदपचारफलतया भविष्यतो नरकाचिष्मदिन्धनीभवनादात्मानं ऋतुं प्रभवेत् । विवदिपतति सन्. श्रवणमालम्व्य वाचस्पतिना वाचन वल्पाकृत | तादृशं वशेषकरवं सनो नास्तीति व्यञ्जनाय सनहितवाक्यस्याहरण मति तत्त्वटीवा. भावप्रकाशिवयं व्येक्तम् ।

४६. श्रीसुदर्शनसुरिः श्रीम. द्वेङ्कटनाथश्च स्वकीयं सिद्धान्तं साम्प्र- दायिक्त्वेन वाक्यद्रमडभाग्यमूलकत्वेन च पुन्ः पुनः स्वग्रन्थेषु यद्यु- द्घोषयतः तत् उ.देशप.म्परया तदवगमात् श्रीभाव्यवेद सङग्रहां दिग्रन्थेषु वाक्यर्द्रामिडभा'योत्ताशीनरूपणाच्च । 'वचार्याः सव्व ६पुः । तन्मतानुसारेण सूत्राक्ष व्याख्यास्यते इति भगवद्रामानुजोक्तिः किं न पर्याप्ता अस्मसिद्धहस्य साम्प्रदायित्व पूर्वाचार्यग्रन्थमूलकत्वा द्धोपणाय । युष्मद्स्यत्प्रत्ययगोचरयोरित्युपक्रम्य प्रतिष्ठ