पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४: ] अनुवन्धः ३५७ ग्र एम्भेत कश्चिदमुक्ता 'या चायमर्थः सर्वेपां वेदान्तानां तथा वयं प्रदर्शयियामः' इति प्रतिज्ञ पुरस्सर कृतं भाष्यं ये गृहन्ति तेषां तथा उद्घोष एमशक्त्रम् । “वयं प्रदर्शविष्यामः” । पूर्वाचायादि सर्वे अन्यनेवार्थं प्रदर्शितवत्त इनिरस्कारान् । “तदिदं गीताशास्त्रं समस्तव दार्थ सारसङ्प्रभूतं दुविज्ञे गर्थम् । तदर्थावरणाय अनेकै विपदार्थवास्यवयर्थन्यायमपि अभ्यन्तविरुद्धानेकार्थत्वेन लौकि कैर्गुयनःणमुपलभ्य वित्रेतं निर्धारणार्थं संत विवरणं मि इति गीताभाष्यारम्भे सष्टमाह | पदग्दार्थ वाक्यवाक्यार्या विधारणांप- यागिन्याय पाउपुरस्सरं कृतेऽपि तत्सर्यार्थस्य तैः अयथायवमुक्तात् अद्विान् अनेकान् अयान् लेकिका गृहन्ति | परतत्त्वं सगुणं गृह्णन्ति । ततो भिन्नान् मियश्च निन्नान् जीवान् गृह्णन्ति । प्रकृतिं तत्कृतं जीवानां बन्धं च पारमार्थिकत्वेन गृह्णन्ति | तन्निवृत्युपायं च कर्मलनुच्चितं भक्तिरूप गृहन्ति । अतःऽहं तत्परं विवरणं करिष्यामि, इति तत्राभिप्रायः | स एवात्रप्रियः । न च श्रीराङ्करः स्वस्थ ग्वान्त्र्यं पूर्वाचार्यानु. रोत्रित्वं च संपरोतुनिच्छति । धरः ऋजुकृतिश्च सः । स्वनिश्चियें तथा तस्त्र दृढः प्रत्ययः यथा पूर्वाचार्याणां खण्डने कम्पं वा सङ्कोचं वा मनागरि न भजते । 'तप्रतिष्ठानादपि' इति सूत्रं.क्तं तर्कस्य फल्गुत्वं यथावद् गृह्णन् प्रमःणैकशरणो भवन् तदविरो- नं तर्क नवलम्बमानरव भगवत्रामानुजः साक्षात् तद्विपरीतशीलो भवति । सूत्रभाषये प्राचीनवृत्तिग्रन्थानां बहुलं खण्डनदर्शनात श्रीमाध्ये तदत्यन्तःभावाच द्वयोरनयोराचार्यय: स्वभावभेदः उक्त विधः प्रस्फुटः । तत्त्वभिदनजानन् शास्त्री असाध्यसाधने प्रवृत्तः मनं विवेकनां परिहासभा जनतां नयति । ओसुदर्शनशिवेङ्कटनाथौ आत्मनो दृष्टवाक्यत्र मिडभाष्यत्वं