पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० विशिष्टाद्वेनसिद्धिः [ ५२ षडर्थसंक्षेपः, प्रज्ञापरित्राणं इत्यादयः सुबहवो मन्थाः पश्चान्नष्टाः । तेषु तथाविधेनु वा ग्रन्थेषु क्वचिदुदाहृतानि वाक्यानिचार्या स्वयमप्युदाइरन्ति । तत्र का वाच्यता ? एवं स्वदृष्टेषु केषुचिद् ग्रन्थेषु 'हिरएमय इनि रूपलामन्यात, चन्द्र- मुखवत्' इति वाक्यं वाक्यकारीयत्वेनंक्तं पश्यन् श्रुनप्रका कारिकाचार्यः स्वयमपि तत् तथा आअन्येषु षुत्द्रिमिडनायवाक्यत्वेनं तं तत्पश्यन् श्रीदेशिकः एवमत्र द्वैवमस्तीत ज्ञापनाय 'यथाऽऽहुईमिंडा- चार्याः—हिरण्मय इति' इत्याह | "अत्र ब्रूमः सदुत्तौ न वयमह मुद्रा बादिः इनिङ्कापिये वित्ति प्रदर्श्य तत्रास्माभिः कर्तव्यां दृष्टि हि अयमुदष्टव न् । मैसूर्-मुद्रिते भाप्यवृत्तिसहिते आ. स्तम्ब सूत्रे ( II १.६पु० ) अगदनिभ्य इत्यत्र अरण्यवसाने ग्रामसीमान्तप्रभृति छदि- दर्शनम् | ब्रह्मयज्ञप्रकरणे अदिदर्श इस्वत्य व्याख्यानावसरे गुहदेबस्वामिनीत्तत्वात् । इति रामाग्निचित्तवृत्तौ दृश्यते । अनेन गुदेवनामा वेदभाष्यकार आदिति स्पष्टम् । वेदभाव्यकाराच मन्त्रालव्याख्यानावसरे सत्यां प्रसक्तौ वेदान्तवेद्यपरत्र तत्सम्बन्धिविपयःन्तरांचन्तामपि बुर्व- न्ति । उदाहुते वृत्तिग्रन्थे 'ब्रह्मयज्ञप्रकरणे' इत्युक्या निर्दिश्यमानं गुहदेव- भाष्यं तैत्तिरीकारण्यववरणरूपमिति गम्यते । तत्रायं नून जगद्ब्रह्मणोः • शरीरात्मभावावलम्व वशिष्टाद्वैत सिद्धान्तं प्रतिपादितवान् । अतएव हि तदनुसारी उक्तवृत्तिकारः तत्र “ननु कथं 'आत्मने ब्रह्मरो' इत्युच्यते ? उच्यते । ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरः ६ मय त यस्य.त्मा शरीरं समा' इति जीवरारीरकेऽन्तत्मिशब्दप्रयोगात् । तस्य च परमात्मत्वान् । परमात्मनो ब्रह्मत्वेन सर्वशाखाप्रसिद्धत्वात् । 'नारायणः परं ब्रह्म' 'आत्मा नारायणः पर.' इति नारायणपरब्रह्म नर-