पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ विशिष्टान्तसिद्धिः न्यत्व साधने प्रवृत्तः तदनन्यत्वाभिधायिवाक्यघटितं दाय स्वकीयं कल्पना कौशलं प्रकटयति । [ ५६ तत्त्वटीकाग्रन्थमा- वृत्तिकारोपज्ञ स्वमतमाह - शब्दस्येति । अत्र शत्ररम् - गौरि- त्यत्र कः शब्दः । गकारौकारविसर्जनीया इति भगवानुवर्षः । इत्तिहारम्य बाधायनस्यैव ह्युपवर्ष इति स्थान्नाम । इति स ग्रन्थः । अत्रान्तिमं वाक्यं बांधायन उपवर्प एवेति ज्ञापयत् शास्त्रि.ए: अरुन्तुदं भवति । अतः स्वप्रतिभां सन्धुक्षयन्, 'नयं श्रीदे- शिकाक्तिः । किन्तु केर्नाचत् कृता टिप्पणी । वृत्तिकारोपज्ञ स्वमतमित्यत्र वृत्तकारी हि भगवद्रवाचायकृतामिति श्रीमाष्यकारेण सबहुमानं कीर्तितो बांधायन एव भवितुमर्हति । तत्र इति भगवानुवपचपः' इति शत्ररांनर्दिष्टोपवर्ष मतादाहरन सङ्गच्छतं । अतः कश्चित् सङ्गतत्वाय अयमुखपः बांधाचन एवेति टिप्पस लिलेख | सा क्रमेण ग्रन्थान्तर्गता_ बभूव' इत्युक्त्वा अतिनिगूडानन्यां लभ्यपरमार्थोपलन्नाभिमानजनित- विस्मयाध्मानचेतः इत्थं मुखरीभवति - अाश्चर्योऽयं महमा टिप्पणीकारस्य, तत्कौशलेख कस्य, तद्- मन्थमुद्रलकारस्य च, येनाविच्छिन्नतया पश्चात्तनपुरुषाणां भ्रमपरम्परा समजनि । जनिष्यते च । इति । ५६. अथ कथं तस्य वाक्यस्याग्रन्थत्वं टिप्पणीत्वं चाध्यवसीयत इत्यत्राह – अत्र प्रथमं निर्दिष्टो वृत्तिकारः मीमांसावृत्तिकारः उपवर्ष एव । तद्वाक्यम्यैवोपरि प्रदर्शनात् । तत्र वोधायनस्यैव उपवर्षं इत्यपर नामेत्युक्तेः कः प्रलङ्गः, कथमन्वः । अतस्तथा निर्णय इति । अत्र बुद्धि- मन्त एन पृच्छेयुः – ननु वृत्तिकारेति सामान्यशब्दोऽयम् । स मीमांसा - वृत्तिकार एवंांत कथमुच्यत इति । स प्रतिवदेत् - अनन्तरवाक्ये तत्कीर्तनादित्युक्तमिति । ते पुनः तृतीयवाक्यानुरोधेन स वृत्ति-