पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५ ] ३७७ ग्रन्थानुपलम्भेन निर्णयस्य कर्तुमशक्यत्वादत्रास्माभिरुदासीनैर्भाव्यम् । उपपंचाधायनी यदि मिश्री मिन्नी तर्हि उभाभ्यां कृते वृत्ती वभूवतुरिति, यदि न मिन्नौ नई एकैच वृतिरासीत् । सा एकैव उपवर्षवृत्तिरिति कैश्चित् बोधायनवृत्तिरित्यन्यैश्च व्यवहृता बभूवेति तु निश्चप्रचमिदम् । 'न बोवायन आसत् । नानि तत्कृता वृत्तिरिति शास्त्रिया चद्भिमतं तत् साधयितुं सर्वशक्ताऽपि न शक्तः । त्यद्भुतलति शास्त्री - "पाटभेदबहुलाप्रामाण्यास्कन्दितप्रप- श्चहृदयमात्रात् निश्चेतुं न शक्यम् । यतः 'कृतकोटिना भाष्यं बोधायनेन कृतम्' इति स्थाने ‘इनिभायंकृतम्' इति बाधायनपदं विहाय पाः स्यादिति ऊहितुं शक्यते ।” ‘कृत कोटिना भाष्यं' इति अधो मुद्रितं पाठान्तरमेव तस्य ज्ञाप- कम् | बोवायन इवपि पदं यदि स्यात् 'कृत कांटिना बांधायनेन भाष्यं' इति किल पाठान्तरं प्रदर्शनीयम् । न तु कृतकोटिना बोधायनेन इति समानाधिकरण पदयांमध्ये भाष्यमिति निवेशः समञ्जसः ।" “तेन ज्ञायते 'कृतकोटिना भाध्यं कृतमित्येव पाठः । परैः रन्ध्रान्वे- पिभिः बवायनेनेतियोजितं पदमिति । " “परेषु च कांचन वोबायनांपवभेदकल्पकाः । अपरे ऐवयकल्नकाः । उमयेऽनि क्रमेण पूर्वनिर्दिष्टं उपरि अधश्च मुद्रितं बोधायनोपत्रष॑भेद्ग- मकं तद्गमकं च पाठद्वयं कल्पयामासुः ।" इति अनुबन्धः इदं पठन्तः शास्त्रिणि पक्षपातिनाऽपि भक्ता अपि च भवन्तः प्रज्ञावन्तः नून्ऽमयमत्यन्तमस्त्रस्थबुद्धिः इति अनुपजातप्रत्यया भवितुं न शक्नुयुः । अधस्तने पाठे वौधायनेनेति पदं किष्कासयति । “अस्माकं श्रुत- ज्ञानाश्रुतकल्पनाविकारः परिपूर्ण: । अतो नास्मासु यथेच्छं किमपि कुर्वसु काचन वाच्यते" त्यभिमन्यत इव | श्रुतो यदि कर्तव्यः तहि 'कृतकोटिना' इत्येतदेव कुतो न परित्यज्यते । बोधायनेनेत्येतत् २५