पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३ ] अनुबन्धः ३८६ - चिन्तनीयम् । अत्र आद्यपक्षोपयुक्तं न किञ्चिदुक्तम् । 'रुद्रपुरुषसूक्तयो- स्तुल्यं पावनत्वं वोधयति' इति उभयभक्तत्वं तु ज्ञापितम् | द्वितीयपक्षे तु सूर्यज्येष्ठादिकलां विधानात् तद्भक्तत्वमपि प्रसज्यते । मोक्षप्रदस्य सर्वेश्वरस्य एकत्वान् नःनादेवताभक्तःवे स न मोक्षार्थीति परतत्त्वज्ञान- शून्य इति च वक्तव्यं स्यात् । यत्त त्रिपुण्ट्र्धारणं भस्मसम्पादनतद्धा- रणनकारं च बांधावनी विधत्त इनि तनः किम् ? " होमपूजादिसमये सायं प्रातः समाहितः । ऊध्वंपुष्टूवरो विप्रो भवेच्छुद्धां न चान्यया " इत्यूर्धपुण्ट्रवारणं सविशेष विधत्ते | तेन एकातिप्राणां द्विजातीनां त्रिपुष्टचारणं व्यवतिष्ठते । इदं वचनं स्मृतिरत्नाकरं वैदिकसार्वभौमे- नाप्युदाहृतम् । इदं वचनं कल्पितमिति चेन् भवता प्रयुक्तोऽयं बाणः भवन्तमेव प्रहरति — 'अथातो द्विजातीनां त्रिपुष्ट्धारणविधिं' इत्यादि शैत्रैः कल्पितमिति । श्रीसच्चरित्ररक्षःयां देशिकचरणैरुदाहृतस्य होमपूजादिसमये' इत्यादि- श्लोकस्य स्वेनारोपितं कल्पितत्वं द्रढयितुमना जड: अन्यद्प्याह- एबमेत्र वेङ्कटन'थः स्वीयाभिनिवेशेन 'अथातो महापुरुपस्था- हरहः परिचर्याविधिं व्याख्यास्यामः' इत्यादिवांधायनवचने “इदं विष्णुर्विवक्रमे' इत्येतया चरु प्राश्नीयात्” इति श्रहं वैवोऽस्मीति यः प्रतिब्रूयात् तम्मै शेनं प्रदद्यात् । एतैरेव मन्त्रैः प्राश्नंय.त् ।" इति अधिकमप्यंश तिवान् | स चाधिकभागः स्मृतिनुक्ताफलादिनिबन्धेषु न दृश्यते । वैदिकः बोचायनमहर्षिश्च कथं तान्त्रिकं निर्माल्यभक्षणादिकं विद ध्यात् । तस्मात् तत् वेङ्कटनाथकल्पितमेव । एवं च प्रसिद्धो बोधायन महर्पिः परमाद्वैती शिवभक्तश्च । इति । अत्र तत्त्रमनुपदं विशदीकरिष्यामः । द्रमिडात्रेय दर्शनाभिचाने अम्मिन् निबन्धने कामक्रोधादिप्रत्रलान्तःशत्रुवर्गोपहतचेताः शास्त्री