पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 35 ) लिखन्ति- एष परीक्षक शुद्धमुद्रणं शतदूषणग्रन्थं द्रष्टुमलब्धवकाशः अशुद्धवाक्यनियथाभूतानि मत्वा वृथैव बहु लिखति । शुद्धवाक्यानामपि श्रुतानां यथावस्थितमर्थं नावबुध्यते । पूर्वापरप्रन्थशैलीं न परिशील यति । आपादचूडं वदमेकैकमननुदृश्य विवेचन कार्यं संरम्भं वहति । स्वानुकूलान् प्रतिकूलांश्च सवन शतदृघणीवि कल्पितान् कल्पान् स्वयं समर्भयतुं यतते । तत्र तत्र प्रतिवाद स्वपक्षी मनागुपन्यस्य ‘एतेनायं शतदूषणीभागो व्याख्यातः । एतेनायम् इत्येवं लेखनमात्रेण समग्रं ग्रन्थं खण्डितं कलयति । खण्डन करा दिग्रन्थेषु शनदूषण्या संयक् खण्ड्यमानेषु तदंशाविवेकेन खण्डनादिग्रन्थानुवादेन अपूर्वार्थप्रदर्शनमात्मानमध्यवस्यति । श्रीभाष्यमतमिदमित्यविज्ञाय च स्वबुद्धि हस्थितं किञ्चिदारोप्य दूषणं विस्तृणाति ।“‘प्राचीना अद्वैतिनः प्रायः पङ्क्तयर्थं यथाव- वबोङ, तत्र यदंशे स्वयं किञ्चिद्वक्तुमशरयन तत्र किञ्चिन् कर्तुं व्याश्रियन्त । अयं तु अनवबुध्यैवार्थे आटोपेन अयथा।यथप्रपञ्नेन कार्यं साधितं मन्यते । अतः एतन्मत्रदूषणेन न कालः क्षेप्तव्य इति परिशील्य परमार्थभूषणग्रन्थोऽयमिस्थमवतार्यते, यथाऽयं न केवलं शतपणीग्रन्थस्य, न व एतत्समानकर्तृ फवेदान्तरमण्यादिमात्र- सनाथस्य, न वा । एतत्सुहृज्जनविहितसाम्प्रतिककतिपयग्रन्थमात्र युक्तस्य, किं तर्हि अद्वैतसिद्धयादिप्राचीनाने काढं तमन्थजातस्यापि खण्डनरूपः सन् अवैतसिद्धान्तस्य सर्वबधदौम्यदर्पणयमानः सूदमधियां प्राज्ञानामाराधनान् विशिष्ट दैनसिद्धान्तसुधारससमा- स्वादनाच्च अशेषमनीषिजनानुग्नहभाजनमिमं जनं कारयति । इति । अनन्तकृष्णशा स्त्रणः यं कमपि ग्रन्थमवलोकयतो यस्य कस्यापि विदुषः तं प्रति ईदृशोऽभिप्रायो न न भवेत् । यथा लोके नराणां तथा । ०