पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः [ ३६ः३७:३८ न्मिथ्यात्ववादस्य सुगतोपज्ञत्वात् । गौडादेन ततो गृहीतत्वात् । परमानन्द।बर्हािमर्त्याप मिथ्या | अहमर्थ विनाशधियो दुःस्राबद्दत्वात् | परमशान्तिप्रदमियपि तथा । तदविगतवतस्तव घोरपापकर्मीनति- दर्शनान् । 'अद्वैतदर्शनं यथाधिकारं संसेव्य' इत्यर्थशून्यं वचः । इहा- मुत्रफल मंगविरागः शमदमादिसम्पञ्च यस्य स्तः स किल तत्सेवना- विकारी । किनयमधिकारस्तवास्ति | कस्यचिल्लाक नित्यमुक्तस्य अद्वैतिन- कृत्यं च किञ्चिन्नास्ति, प्राप्य च। तत्र कृत- कृत्याः प्राप्तप्राण्याश्च भवन्विति किं प्रार्थ्यते ? ४४० ३३. ‘ऋपेरभिप्रायं ऋषिरेव च वेदितुमर्हनि, न तु जडमांतरितरां जनः' इत्यादि वदन्तः नादिषु दर्शनान्तरेषु वः । नहि साङ्ख्यसौगतादि निरस्यन् भगवान् बादरायणः तस्मै असूयांत : अपि लौ मनुग्रहाय वेदान्तदर्शनस्य यथावत् प्रतिपादने यथा बादरायण तथैव इमे श्रद्धालवः । नहिनिन्दान्यायः प्रसिद्धः । तत्र क्रोधः पामर- लक्षणम् । तु ३७ जगद्गुरुपदे स्थिता अपि अवशात् पक्षं यतन्ति । अतं तेषां स्वसिद्धान्तः । तेन तेषां तत्र आरो। न्याय्यः आवश्यकः परं तु तस्य यथावत् अवगमे, प्रतिष्ठावने, तदुपयोगितया मतान्तरविमर्श च परं पण्डिताः प्रोत्साहनीयाः । न तु तत्सर्वं विहाय पाकिस्पानिप्रक्रि- यया निष्कारणपरपरिवादमात्रे | एतद्विहाय अन्यत् किमपि न कृतं द्रमिड त्रेयदर्शनकृता । स्वकीयत्वाभिमानेन मिथ्याप्रशंसामात्रं कृत्वा अद्वैतस्य परित्राणं दुष्करम् | अद्वैतज्ञाः सम्प्रति विरलाः । तेन स्वमतो- पपाद्नादपि, न्याय्येन मार्गेण परमतखण्डनादपि पामरवृत्त्या परमन- ग्रन्थ काराणामाचार्याणां परिवादेषु रमन्तेतराम शमप्रधानैः लोकहित- कामैः ईदृश वृत्तिनिरोधे परमो यत्न आस्थेयः । ३८. शास्त्री अद्वैती नन्याध्यायी । विशिष्टाद्वैतग्रन्थेषु अद्वैत