पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ ] अनुवन्धः २. ४४१ खण्डनात् तत्र तस्य प्रवला द्वेषोऽजायत । ब्रह्मपुत्राणां प्रथमवृत्तिकाराद् भगवद्बोधायनादारभ्य प्रवृत्तस्य सम्प्रदायस्यानुरोधे स्वयं अत्यन्त श्रद्धा प्रकाशनेन अद्वैतस्य तदननुरोधित्वप्रदर्शनेन च महतामाचार्याणां विषये महती या अजनि । अस्यामवस्थायां प्रोत्साहनमपि किञ्चिद् लभ्यत । एषामनुरूपं विमर्श ग्रन्थं च कर्तुं प्रवर्तत | तत्र अनुसृता पद्धतिरियम् – १ प्राचीनाचार्येषु येषां नाम अद्वैतन्थेषु निर्दिष्टं ते. तिनां वक्तव्याः । २ येषां नाम न निर्दिष्टं ते गगनकुसुमायमानाः परैः कल्पिता वक्तव्याः | ३ ग्रन्थान्तरेषु तन्नामनिर्देशदर्शने यथाकथञ्चित् तेषां ग्रन्थानामप्रामाण्यं अत एवानुपादेयत्वं प्रतिपादनीयम् | ४ यानि पूर्वाचार्यवचनानि अद्वैतप्रत्येषु अनुदाहृतानि विशिष्टाद्वैतग्रन्थेषु उदाहृतानि तानि परैः कल्पिनानि वाच्यानि : ५ उभयत्रोदाहृतेषु वचनेषु यथोक्तार्थविरुद्धपरतयार्थयोजनं क्रियते तत्र वचनविपर्या- सादिकं परैः कृतमिति कृत्वा अद्वैतानुकूलतया अन्यथाकरणमावश्य- कम | श्रदूँ तविरुद्धोऽर्थो नैव ग्राह्यः | ६ परकीयाः सर्वे पूर्वाचार्याः अनृत. वादिनः वञ्चनपराः अयोग्याः प्रऋटनीयाः | ७ यावच्छक्ति तेषां गो कर्तव्या | • इत्थं सप्तलक्षणां पद्धतिमा मतद्वयसम्बन्धिषु ग्रन्थेषु अन्वेषणं बहु कृत्वा तत्त्वं तत्त्वमिव अतत्त्वं तत्त्वमिव प्रदर्शयन द्रमिडात्रेयदर्शनं शास्त्री प्रकटयामास । एतेनास्य ग्रन्थस्य गौरवं सुव्याख्यातम् | "नारा- ग्रणावतारस्य व्यासमहर्षेः अभिप्रायं शङ्करावतारो भगवत्पाद एव स्विता वेदितुमहति" इत्याह | सत्यम् । कुर्मस्तावदेवम् । स वेदैव | परंतु तदनुसारेण ग्रन्थान् न चकार । 'त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारय' इति भगवदाज्ञावशंवदः दुष्कृद्विनाशाय मोहग्रन्थानेव चकार । कथमदमवगम्यत इति चेत् पनिषद्ब्रह्मसूत्र खण्डनरूपत्वात् तद्ग्रन्था- नाम । सर्वपूर्वाचार्यमतविरुद्धमतप्रवर्तऋत्वात् । वेदबाह्यसुगतमतपरि-