पृष्ठम्:विश्वहितम्.pdf/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जयशङ्कर उपाध्यायेन लिखितं ग्रन्थमेकं तथा फरिदपुरजेलान्तर्गत हमदम्पुर ग्रामनिवासिनः वाणौकण्ठवृहज्ज्योषि नामधेयस्य सुप्रसिद्ध ज्योतिर्विदोऽधस्तमवंशधरस्य मदीयात्मीयस्य गोलोक चन्द्र विद्यावाचस्पतेर्टहे तेनैव लिखितमपरं ग्रन्थमधिगम्य ग्रन्थदयं परम्परं मेजयित्वा संस्करणस्याम्य पाण्डुलिपिं व्यरचयम् । ग्रन्थस्यास्य विशुद्धिसम्पादने मया यथाशक्रिप्रयामो विहितः साम्प्रतं कोविदाः प्रमाणम् । अलमतिविस्तरेण । काब्दाः १८३४, वैशाखस्य पच्चदशदिवसे । } श्रौविश्वम्भर शर्मा । 1