पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२५

पुटमेतत् सुपुष्टितम्
२११
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

चूर्णीकृतं द्रागिव पद्मजेन
 त्वदाननस्पर्धिसुधांशुबिम्बम् ।
समर्पयामि स्फुटमञ्जलिस्थं
 विकासिजातीकुसुमोत्करं ते ।। १०१ ॥

अगरुबहलधूपाजस्रसौरभ्यरम्यां
 मरकतमणिराजीराजिहारिस्रगाभाम् ।
दिशि विदिशि विसर्पद्गन्धलुब्धालिमालां
 वकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ।।

ईऺकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ
 त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दऺ च रेखात्मकम् ।
इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय-
 न्नानन्दाम्बुधिमज्जने प्रलभतामानन्दथुं सज्जनः ।।१०३॥
 
धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं
 दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् ।
रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं
 नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥१०४॥