पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२६६

पुटमेतत् सुपुष्टितम्
२५२
मन्त्रमातृकापुष्पमालास्तवः ।


सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
 पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
 पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥१२॥

कन्याभि: कमनीयकान्तिभिरलंकारामलारार्तिका
 पात्रे मौक्तिकचित्रपङ्कि्तिविलसत्कर्पूरदीपालिभिः ।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
 मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ।। १३ ॥

लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा-
 दिन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती।
वीणामेणविलोचना: सुमनसां नृत्यन्ति तद्रागव-
 द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ।। १४ ॥

ह्रींकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि-
 र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
सल्लापा: स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते
 संवेशो नमस: सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५ ॥