पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
आवरणार्चनम् ।।

जयामि । हं सद्योजातमूर्तये नमः । धवळत्रणं धवळस्रग्गन्धभूषणोष्ण पांबरधरं वराभयक्रर मंबिक्रसहितं सद्योजातं पूजयामि इति क्रमदीशानं द्रयमकुरवरुणादि दिदैवीशानादितत्तत्पूजावेळायां ऊर्जुवक्त्रहृदयगुह्यपाद रूप तत्तत्स्थान मंकुशमुद्रयाकृष्य दीपाप्रवर्तितप्रदीपरीत्याऽभिनन्भावयि- त्वाऽर्चयेत् । ईशानाद्याः पञ्चषि लटकाभयमनोहरकरचतुष्टया | वा ध्यातव्याः। एत्रमागमान्तरप्रसिद्धान्यपि तेषां ध्यानानि द्रष्टव्यानि । हां हृदयायनमः । हि शिरसे नमः । ॐ शिखायै नमः । हैं कवचायनमः । हैं नेत्रत्रयायनमः । हः अत्राय नमः । इति चन्द्र चामीकर सिन्दूर भू ॐ विद्युदान्निवर्णान् पद्मासनस्था नर्बन्दुजटामकुटधारिण श्चतुर्वक्त्रन् प्रति- यक्तं त्रिलोचनान् कपालशूलवरदाभयहस्तान् वामिनी नीलिनी चक्रिणी शङ्खिनी खगिनी गङ्गिनी शक्ति साहितान् हृदयशिरश्शिखाकवचदेवान् पू जयभीति हृदयशिरश्शिखदितत्तत्स्थानेभ्यंऽकुशमुद्रयासमाकृष्याग्नेयौीत वायव्येशन कोणस्थदठेषु पूर्वादिचतुर्दळा न्यप्रेष्यब्रुच पूजयेत् । ईशा नदळे ब्रह्मस्वीशानं अङ्गषु नेत्रे शिरसिच क्रमेणोत्तरोत्तरदिक्स्थतया पूज- येत् । अथवा कर्णिकायां देवस्य पुरस्तादीशानं नेत्रञ्च पूजयेत् । ने- नमस्रवदिक्षु वा पूजयेत् ॥ अथद्वितीयावरणम्- अनन्ताय भूमिसहितायनमः । सूक्ष्माय स्वाहासहिताय नमः १ शिवोतमाय स्वधासहितायनमः। एकनेत्राय क्षांति सहितायनमः। एकरुद्राय पुष्टिसहिताय नमः । त्रिमूर्ताय श्रीसहितायनमः। श्रीकण्ठाय कीर्तिसहिताय नमः। शिखण्डिने मेधासहिताय नमः । इति हेमानि मेव भृङ्गषु हिम विद्म स्फटिकवर्णान् वरदाभयज्ञानरुद्राक्षमाला धारिण त्रिणेन्नान् शिवज्ञानावतारकान् स्वस्त्रशक्तिसहितान् विचेश्वरान् पूजयामीति पूर्वोचैशानादिक्रमा दिगृिदिक्षु पूर्वादीशानकोणान्तेषु वा पूज