पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
शिवार्चनाचन्द्रिकायाम्

येत्। कुण्डलीसहिताय नन्दिकेश्वराय नमःअरुणवर्णं त्रिशूळाक्षसूत्रवराभ यकरं कुण्डलीसहितं नन्दिनं पूजयामि । पद्मिनीसहिताय महाकाळाय नमःपीतकृष्णवर्णा बभुश्मश्रुशिरोरुहं शूलकपालखङ्गखेटधारिणं पद्मिनी सहितं महाकाळे पूजयामेह्रदिनीसहिताथ भृङ्गिणे नमः। श्वेतवर्णं निर्मी सविग्रहं दण्डाक्षसूत्रधराशिखं शिखावलोकनतत्परं द्वादिनीसहितं भृङ्गिणं पू जयामि। भृङ्गिणीसहिताय गणपतयेनमःरत्नाङ्ग पाशांकुश दन्तपकाम्रफल धारिणं भृङ्गिणीसहितंगणपतिं पूजयामि। भद्रासहिताय वृषभाय नमः। स्फ टिकत्रणं धर्मव्ररूपं शिवध्यानपरं भद्रासहितं वृषभं पूजयामि । देवयानी सहिताय स्कन्दायनमः । कनकवर्ण बालत्रयं शक्तिकुक्कुटवराभयहस्तं देवयानीसहितं स्कन्दं पूजयामि । अम्बिकायै नमः । ३यामवर्णा सिद्- वाहनां शूलादर्शकरद्वया मुमां पूजयामि । अपिणीसहिताय चण्डेश्व राय नमः । मेघवणं । चतुर्वक्त्रं कमण्डलुवक्षसूत्रशूलपरशुधारिणं सर्पक- ऊणोपवीतं लपिणीसहितं चण्डेश्वरं पूजयामि । इति पूर्वादीशानकोणपर्य न्त मर्चयेत् । यद्वा-वृष नन्दि गणेश महाकाळ स्कन्द भृङ्गिगौरीचण्डान् नन्दिगणपति महाकाळ भृङ्गि वृक्ष स्कन्दगौरी वण्डान्वा पूर्वादिक्रमेण पू जयेत्। अथवा गौरी चण्डेश्वर नन्दि महाकाळ गणेश वृष भृङ्गि स्कन्दावा गौरीचण्डेश्वर महाकाळ वृषभ गणेश स्कन्दनन्दि भृङ्गिणोवा उत्तरादि क्रमेण पूजनीयाः । उमावृषभगणपति नन्दशि महाकाळभृङ्गि चण्डस्क न्दाः कुबेरशक्र यमवरुण निर्गीतवाय्वीशानादिदिक्षु वा पूजनीयाः । एतेषां ध्यानभेदाश्च तत्तदागमप्रसिद्ध द्रष्टव्याः । एवं गणेश्वरैस्तृतीयावरणं संपूज्य लोकपालैश्चतुर्थावरणमर्चयेत् । इन्द्राय शचीसहिताय नमः । सुवर्णवर्ण मैरावतारूढं वञ्जांकुशवराभयपा- णिं शचीसंहित मिन्द्रं पूजयामि । अग्नये स्त्रहासहिताय नमः । रक्तत्रणं + 3