पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७९
आवरणार्चनम् ॥

कमण्डल्त्रक्षसूत्रशक्तिवरमुद्रान्वितं मेषारूढं स्वाहासहित मनिं पूजयामि । यमाय कालकंठीसाहतय नमः । कृष्णवर्णं दण्डपाशवराभयधारिणं महि पारूढं कालकण्ठीसहितं यमं पूजयामि । दाहिनीसहितायनंतायनमः । रक्तवर्ण खङ्गखेटकत्रराभयधारिणं भूतारूढं दाहिनीसहितं नैऋतंपूजयामि। वरुणाय भोगिनीसहिताय नमः । चन्द्रवर्णं पाशकमलवराभयकरं मकरा रूढं भोगिनीसहितं वरुणं पूजयामि । वायवे घोरासहिताय नमः । धूम्रव ऐ ध्वजक्रमलवराभयधारिणं मृगारूढं घोरासहितं वारं पूजयामि । कुबे- राय गंभीरिणीसहिताय नमः । स्वर्णवर्णा गदानिधित्रराभयकरं खर्वत्रिभु- हे मनुष्यारूढं गंभीरीणीसहितं कुबेरं पूजयामि । ईशनाय हर्षिणीसहि ताय नमः । चन्द्रवर्णं शूलपाशवराभयकरं त्रिणेत्रं वृषभारूढं हर्षिणीसहित मीशानं पूजयामीति प्रागादिक्रमेण पूजयेत् । ब्रह्मणे सावित्रीसहितायनम। सुवर्णवर्ण चतुर्वक्त्रं कमण्डल्वक्षसूत्रध्रुग्दण्डधारिणं हंसारूढं सावित्री सहितं ब्रह्माणं पूजयामि । त्रिष्णवे लक्ष्मीसहितायनमः । विद्युद्वर्णी सह स्रफणालंकृतमनन्तरूपं शङ्कचक्रगदाकमलधारिणं मारूढं लक्ष्मीसहितं विष्णु पूजयामीति । इन्द्रशानमध्ये नितीतिवरुणमध्येच विधातृवैकुण्ठं पूजयेत् । यद्वा यमस्य उत्तरभागे कुबेरस्य दक्षिणभागे च तैपूजयेत् ॥ अथलेकपालायुधैः पञ्चमावरणम्-प्रसन्नात्मशक्तिसहिताय वज्ञाय नमः । नानावर्णधरं दृढकर्कशविग्रहं वजमूर्दानं दीप्तं प्रसन्नमशक्तिसहि- तं वनं पूजयामि । शक्तये नमः । अरुणवर्णं वराभयकरां शिरसा शक्ति बिभ्राणां यापिदाकरां शक्तिं पूजयामि । कोपात्मशक्तिसहिताय द०डाय नमः । कृष्णवर्णं वराभयकरं लोहितलोचनं दण्डमृद्भनं कोपाम- शक्तिसहितं दण्डं पूजयामि । गुणात्मशक्तिसहिताय खड्गाय नमः । दया