पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11]

८२
नैवेद्यविधिः ॥

प्रसक्तस्य पूजातामसवदोषस्य परिहाय शरदशशाककोटिसद्दश-परमा- मृतस्यन्दि परमशिवमयूखजालमग्नतया सर्वांनष्याघरणदेवान् परमलिधेनैक वर्णान् परमशिखपृथग्भूतान् भावयेत् । ततश्शिवे धेनुमुद्रां महामुद्रांच प्र दर्य गन्धपुष्पैः बण्टामन्त्रमन्त्रेणाभ्यर्थं सावरणाय देवाय धूपदीप प्रदर्श येत् । एवमावरणार्चनं कर्तव्यं न कर्तव्यं चेति विकल्पितं शुचि दा गमेष्वात्मार्थपूजायां भोगाङ्गपूजनस्य निषिद्धत्वात् ।

नैवेद्यविधिः ॥

तन्न त्रीहिशालि प्रियंगु नीचार गोधूम वैणच यवाः प्रशस्ताः। तन्न श्रीहयः कनिष्ठा शालयो मध्यमाः इतरे श्रेष्टाः । तत्रापि प्रियंगुनीचर गो धूम वैणवानि शतसहस्रलक्षानन्तफलान्युत्तरोत्तरं | प्रशस्तानि । यद्वा श- लयःश्रेष्टाः यववैणवादयो मद्यमाः त्रीहयः कनिष्टाः। सिततण्डुलश्शोल यः इतरेनीहय इतिभेदः। आरमार्थपूजायां कुडवादि चतुद्रणपर्यन्तमु- तरोत्तरं प्रशस्तम् । पञ्चविंशत्युतरंद्दिशेतसक्यैः त्रीहिभि रेकां शुक्ति रुच्यते । शुक्तिद्वयं तलम् । तलद्वयं प्रकुर्युम् । प्रश्रयं प्रवृतिः । प्रभु तिद्वयं कुडवम् । कुंडघट्टयमञ्जलिः । अञ्जलिद्वयं प्रस्थम् । प्रस्थद्वयं पात्रम् । पात्रद्वय मातृकृम् । आढकद्वयं शिवम् । शिवद्वयं द्रोणम् । अथवा गुञ्जाद्वयं माषः । माषत्रिंशतिर्निष्कम् । निष्फष्टकं पर-म् । दश- चतुष्टयं पादः । पादचतुष्टयं प्रस्थम् । प्रस्थचतुष्टय मादत्र । तथा तुष्टयं द्रोणम् । द्रोणचतुष्टयावधिकान् नैवेद्यार्थं कल्पितान् केशम्शादि विरहितान् निर्मुक्ततुष कम्बुकणा नखण्डा नतिधावळ्यशालि तण्डु- लान् प्रशस्तवर्णगन्धरसै र्वत्रपूतं र्जलै मुहुर्मुहु नैिप्पीडनपूर्वकं पञ् वर्षपडङ्गमन्त्रैस्संक्षाळय सम्यग्वर्तुकादीन् संशोध्य काल में निहितेनुः