पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
नैवेद्यविधिः ॥

रिति पञ्चसु वक्त्रेषु प्रसेकनैवेद्यविधानस्यापि दर्शनान् । ऊर्जुवक्त्रे नैधेद्यदानं च तदूर्द्धवक्त्रं पूगकाले दाक्षिणामुखीभूतं विभाव्य कर्तव्यम् । दैत्रस्य दिश्युत्तराभिमुखतया पूजस्य स्थितत्वात् । ‘स्थण्डिलेचरालङ्च साधकाभिमुखशिवः । प्रत्यघग्न सङभदौ स्थिरे द्वाराभिसम्मुखइति चरलिङ्गार्चने देवस्य पूजक्राभिमुखचक्षत्रणात् । एवंचरमार्थपूजायां शि- यस्य साधकाभिमुखसिद्धयर्थ हृदयगुह्यादावयत्र अपि दाक्षिणदिक्स्था एव । यानितु पूजकस्य शिवाभिमुखावस्थानपरिहारवचनानि ‘नप्राच्या मप्रतरशंभो नांतरे योषिदाश्रये । न प्रतीच्यां यतः पृष्ठं तस्माद्दशं स माश्रयेदित्यादीनि, तानि पूर्वाभिमुखस्थिरलिङ्गत्रिपयाणि । चरलिङ्गपूजायां स्थण्डिले चरलिङ्ग च साधकाभिमुखशिवइति विशेषवचनदर्शनात् । ‘अ- न वा नितो वाऽपि स्थित्वा देवं प्रपूजयेदिति वचनानुसारेण पूजकस्या- नेयदिगमस्थाने शिवस्य पूजकाभिमुखत्वं नलभ्यतइतिचे सव्यं । तदपि वचनं स्थिरलिङ्गविषयमेव । स्थिरलिङ्ग सर्वसाधारण्येन लोकानुग्राहक- त्वाच्च चतसृषु दिक्षु स्वेष्टमुखमिति यस्यां दिशिद्वारं तद्दिगभिमुखं भवति । तत्र हृच्चरणैस्साधु मूर्छमुखं तद्वराभिमुखं । द्वारस्याभिमुखंचोद्धेयवत्तं तत्र प्रकल्पयेदिति वचनात् । ‘यस्यां दिशि भवेत्द्वारं तां प्राचीं परिकल्पये | दिति वचनाच्च । अथवा ऊर्जुवक्त्र मेकमेव हृद्याचरणैस्सह द्वाराभि- मुखं भवति । तत्पुरुषादिवक्त्राणि तु पूर्वादिदिक्ष्वेव व्यवस्थितानि नतु द्वारभेदेन भिद्यन्ते । ‘प्रासादस्य द्वारम्भवतु यथा काष्ठया कमं । तत्पु रुषादिमुखानि नजहति पूर्वादिदिक्संस्था'मिति वचनात् । इदं तत्पुरुषा दिवक्त्रविषये पक्षद्वयमपि कामिकसंमतम् । अतएव तन्न पश्चिमद्वरार्चने । ‘द्वारस्याभिमुखं चोर्द्धवक्त्रं देहं प्रकल्पयेथेदित्युपक्रम्यपुरुषं पूर्व देशेघपश्चिमे वाऽथ चिन्तयेत् । दक्षिणे चोत्तरेवाऽपि बहुरूपं विचिन्तयेत् ॥ उत्तरे