पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८७
नैवेद्य विधिः ।।

रमुखस्य सकलपापहरखेन प्रशंसादर्शनात् । ‘अजातमिममेवैकं मत्वा- जन्मनि भावः । रुद्रस्यास्य प्रपद्यन्ते रक्षार्थं दक्षिणामुखम्’ इति वायुसं हितायां दक्षिणमुखभ्य मुक्तिप्रदयेन प्रशंसादर्शनात् । भगपूर्वकमोक्षा थीिभिस्तु तत्पुरुपमुखस्य द्वाराभिमुख्यन्यायेन साधकाभिमुख्यन्यायेन चा साधकााभिमुख्यपक्षमाश्रित्य तत्पुरुषमुखमभिमुखत्वेन भावनीयम् ‘प्रस नखं यदीशस्य स्तेमित्वं पुरुषस्यच । चण्डवं बहुरूपस्य मुक्तिस्थित्यन्तहे. तुझम्' इति तपुरुपमुखस्य स्थितिहेतुत्वश्रवणात् । सर्वथाऽप्यूर्द्धवक्त्रस्य दक्षिणामभिमुख्ये स्थिमत्र । एवञ्चवहनादिकुलं देवस्याभिमुख्यमप्यात्मार्थ पूजयामञ्जस्यं लभते । अन्यथा परार्थपूजायामित्र तदृढंमुखस्य ऊर्द्र भिमुखखत्यागमात्रपरतया कथंचिन्निबोधं स्यात् । परार्थपूजायां लोकानुग्र हैं प्रयोजनाय विशिष्य पूजाभिमुख्यं नापेक्षितमिति युक्तं तत्र द्वाराभिमु खस्यैव कथञ्चित् समर्थनम् । इहतुसाधकसुः अदथ{यानामथै. पूजायां स्थण्डिले चरल ज़ेखें तदनत्रनदःअश्वेद संभवसाधकाभिमुख्यं क्रिनिःयुपेक्षिदनिति केषांचिन्मतम्।अन्येवाहुःआरमार्थपूजायामूर्द्धवक्त्रं हृत् गुह्यचरणैस्सह तत्पुरुपत्रकर्तेच पूर्वाभिमुखमेव । अंशुमदादितन्त्रेष्वारमार्थ पूज़ारण एत्र न त्रिभोः पुरतस्तिष्ठेन्नषश्चतस्त्रयंतिकेऽपिचनयोसिस्सानिधी नामे नघृष्टेश्वामिनोभवेदित्यादिवचनानां पठितत्वेन तेषां परार्थपूजाविषयत या नेतु मशक्यत्वात् । साधकाभिमुख्यवचनस्य दीक्षाप्रकरणे पठितवेनतते नित्यपूजायां सधकाभिमुख्यालाभात् । नच दीक्षायां चरदिङ्गपूजा- प्रसक्त्यभावात् चरलिङ्गं सधकाभिमुख्यत्रचनस्य नित्यपूजाविपयस्यमेवेति वाच्यम् । दीक्षायामपि चरलिङ्गार्चने दोषभावात् । तस्मान्निरपत्र- दान् नप्रच्यामशतइति वचनात् नियनैमित्तिककाम्ये सर्वाधिातणः सदा ++ शुधः {थान न लक्ष्मीप्रमzतलतनुरत ल{{ रथयात्र ८ r१