पृष्ठम्:शुक्लयजुर्वेदसंहिता (उव्वट-महीधर) Shukla Yajurveda.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उवटभाष्य-महीपरभाष्यसंवलिता । षष्ठी। पातु रक्षतु । चतुर्थी पञ्चम्यर्थे । या काचिद्धिंसा प्रसक्ता स्मानं ब्रवीति गोपाय माम् । यज्ञन्यम् यज्ञं नयतीति तां सर्वा परिहरत्वित्यर्थः । इतरदिक्रये परिधित्रयं रक्षकं यज्ञनीः । गोपाय मां यज्ञस्य नेतारमित्यर्थः॥६॥ पूर्वस्यां तदभावात् सूर्यः । तथाच श्रुतिः 'गुप्त्यै वा अभितः परिधयो भवन्त्यथैतत्सूर्यमिव पुरस्ताद्गोप्तारं करोति' (१।३।४१८) म० 'सव्याशून्ये जुहूं प्रतिगृह्य निदधाति घृताचीत्येक इति । बर्हिषस्तृणे तिरश्यो निदधाति सवितुरिति’ (का०२।८।५) इति । हे जुहु, त्वं धृताची असि । धृतमञ्चति प्राप्नोतीति मितरे उत्तराभ्यां प्रतिमन्त्रम्' का. २१८११२-१३) इति । तृणद्वयं प्रस्तरस्थापनार्थ तिर्यग् निदध्यात् । हे तृणे, धृताची धृतपूर्णा भवसि । नाम्ना च जुट्टः । हूयतेऽनयेति जुहूः । युवामुमे सवितुर्देवस्य बाहू स्थः । प्रस्तरधारणेन सूर्यस्य बाहू "किपि द्युतिगमिजुहोतीनां द्वे च जुहोतेदीर्घश्च' (पा० क० इव भवयः ॥ 'तयोः प्रस्तर स्तृणात्यूर्णम्रदसमिति' (का० २ । ८ । १० ) इति । ऊर्णमिव मृदुं देवेभ्यो देवानां खा- देववल्लमेनाज्येन सह इदं प्रियं सदः प्रस्तरलक्षणमासीद ३।२ । १७८) इति द्वित्वं दीर्घश्च । सा त्वं प्रियेण धाना सस्थं सुखेनासनेन स्थीयते यत्र तादृशं खां स्तृणामि । अधितिष्ठ । 'एतद्वै देवानां प्रियतमं धाम यदाज्यम्' (२।३। 'अभिविदधात्या वा वसवः' (का० २ । ८ । ११) इति । प्रस्तरप्रति पाणी निदधाति । वसवो रुद्रा आदित्याः सवन-सादयति । उप समीपे स्थिखा बिभर्ति आज्यं धारयतीत्युप- २।१७) इति श्रुतेः । प्रियधामशब्देनाज्यम् । उपभृतं त्रयाभिमानिनस्त्रयो देवाः लामासदन्तु आसादयन्तु सर्वतः भृत् । व्याख्यातमन्यत् । ध्रुवां सादयति । 'ध्रुव स्थैर्य' । प्रसारयन्तु।॥५॥ यथा होमार्थ जुहूपभृतोश्चलनं तद्वदस्याश्चलनाभावेन स्थिर- खानाम्ना धुवा । अन्यद्व्याख्यातम् । 'प्रियेण धानेति हवी पि घृताच्यसि जुहूर्नान्ना सेदं प्रियेण धाम्ना प्रिय धान्नाऽज्येन सह श्रियं सद आसीदेस्यकैकं हविः संबोध्य | वेद्यां कृत्वा' (का० २।८।१९) इति । हे हविः, प्रियेण सद आसीद घृताच्यस्युपभृन्नाम्ना सेदं प्रियेण धाम्नां वचनम् । “भुवा असदन्निति सर्वाण्यालभते' (का० २।८।१९) प्रिया सद् आसीद घृताच्यसि ध्रुवा नाम्रा सेदं इति । ऋतस्यावश्यंभाविफलोपेतत्वेन सत्यस्य यज्ञस्य योनौ प्रियेण धाम्ना प्रिय सद् आसीद प्रियेण धान्नां स्थाने ध्रुवाणि यानि हवींषि असदन्नतिष्ठन् । हे विष्णो व्यापक यज्ञपुरुष, ता तानि हवींषि पाहि रक्ष । यज्ञं च पाहि यज्ञपति प्रिया सद् आसीद । ध्रुवा असदन्नृतस्य योनौ ता च पाहि ! 'पाहि मामित्यात्मानम्' (का० २ ॥ ८ ॥ २० ) विष्णो पाहि पाहि यन्नं पाहि यज्ञपति पाहि मां इति । यज्ञं नयतीति यज्ञनीः तं यज्ञन्यमध्वर्यु मां पाहि ॥६॥ यजन्यम् ॥ ६॥ सप्तमी। उ० जुहूं निदधाति । घृताच्यसि । 'अञ्जु गतिपूजनयोः'। अग्ने वाजजिद्वाजै वा सरिष्यन्तं वाजजित घृतमञ्चितं प्राप्तं यस्यां खुचि, धृतं वा अच्यते यया सुचा सा समामि । नमो देवेभ्यः स्वधापतृभ्यः सुयमै मे घृताची । जुहूर्नान्ना । क्रियाभिप्रायमेतत् । हूयते अनयति जुहूः । सेदं प्रियेण धाझेति तदः श्रवणायदोऽध्याहारः । भूयास्तम् ।। ७॥ या त्वं घृताच्यसि जुहूश्च नाम्ना सा इदं प्रियं सदः स्थानम् । उ. अमेः संमार्ग करोति । अमे वाजजित् । हे भगवनी, आसीद अधितिष्ठ । प्रियेण धाम्ना सहिता । 'एतद्वै देवानां वाजजित् वाजस्याबस्स जेतः, वाजं त्वा सरिष्यन्तमिति । 'स प्रियं धाम यदाज्यम्' इति श्रुतिः । आज्यसहितेत्यर्थः । गतौ'। यहं त्वां प्रापयिष्यन्तम् । घाजजितं अन्नस्य जेतारं अथवा 'धामानि भवन्ति स्थानानि नामानि जन्मानीति वा। समामि । 'भृजूष शुद्धौ' । अञ्जलिं करोति । नमो देवेभ्यः असिन् पक्षे प्रियेण नाम्ना सहिता सतीति योज्यम् । उप- देवेभ्यो निवः । दक्षिणत उत्तानं पाणिं करोति । स्वधापि- भृतं सादयति । धृताध्यस्युपभृशाम्ना । उपाभरणादुपभृत् । तृभ्यः पितृभ्यो निहवः । जुहूपभृतावादत्ते । सुयमे मे । व्याख्यातमन्यत् । ध्रुवां सादयति । धृताच्यसि ध्रुवा नाना। चुचायुच्येते । साधु यमे मे मम भूयास्तं भवतम् ॥ ७॥ ध्रुवा स्थिरा । व्याख्यातमन्यत् । अन्यद्धविः सादयति । प्रियेण धामा । व्याख्यातमम्यत् । तानि हवीयभिमृशति । मा 'इध्मसमहनैरनुपरिधि समाष्टर्घग्ने वाजजिदिति त्रिनिः ध्रुवा असदन् । ता विष्णो पाहीति तदः संबन्धाद्यदोऽध्या- परिकामम्' (का० ३।१।१३) इति । वाजम जयतीति हारः । यान्येतानि ध्रुवाणि असदन भासादितानि ऋतस्य वाजजित् । तत्संबुद्धौ हे वाजजित् हे अने, वामहं संमा- योनौ यज्ञस्योत्सनेता विष्णो तानि हवींषि पाहि गोपाय । मि शोधयामि । किंभूतं त्वाम् । वाजं सरिष्यन्तमत्रमु- किंच । पाहि यज्ञम् गोपाय यज्ञम् । किंच पाहि यज्ञपति द्दिश्य गमिष्यन्तमन्नसंपादनोपयुक्तम् । तथा वाजजितमन- यजमानम् । आत्मानमुपस्पृशति । पाहि माम् । अध्वर्युरा- मुद्दिश्य जयोपेतम् । अन्नप्रतिबन्धनिवारकमित्यर्थः । 'अपरमा- ४ य००