पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

15a सततं कीर्तयन्तश्च 15b यतन्तश्च यतव्रताः 25d तत्त्वेनातश्चलन्ति ते 32d न मद्भक्तः प्रणश्यति C320 8b 8a अयं सर्वस्य प्रभव इतः सर्वं प्रवर्तते 13d

14b

स्वयं चैव ब्रवीषि माम् यन्मे वदसि केशव 14d विदुर्देवा महर्षयः 16b विभूतीरात्मानः शुभा: 17b त्वामहं प्रविचिन्तयन् 19b- विभूतीरात्मनः शुभाः 22a वेदानां सामवेदोऽहम् 24c सेनान्यामप्यहं स्कन्दः 25b गिरामप्येकमक्षरम् 42b कि ज्ञानेन तवार्जुन 42d एकांशेन जगत् स्थितः दशमोऽध्यायः सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः तत्त्वेनातश्च्यवन्ति ते न मे भक्तः प्रणश्यति 2b श्रुतो विस्तरतो मया 3b आत्मानं परमेश्वरम् 4c योगीश्वर ततो मे त्वम् एकादशोऽध्यायः dot अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते स्वयं चैव ब्रवीषि मे यन्मां वदसि केशव विदुर्देवा न दानवाः दिव्या ह्यात्मविभूतयः त्वां सदा परिचिन्तयन् दिव्या ह्यात्मविभूतयः वेदानां सामवेदोऽस्मि सेनानीनामहं स्कन्दः गिरामस्म्येकमक्षरम् कि ज्ञातेन तवार्जुन एकांशेन स्थितो जगत् SIL hei श्रुतो विस्तरशो मया । आत्मानं परमेश्वर 4551 योगेश्वर ततो मे त्वम्