पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४ सर्ग:]
113
सीताया रक्षकं रामो बने मेने जटायुषम्



[१]मुखतो ब्राह्मणा जाता: उद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्ताउरसः क्षत्रियास्तथा ।
[२]ऊरुभ्यां जज्ञिरे वैश्याः पद्धयां शूद्रा ' इति श्रुतिः ॥ ३० ॥
सर्वान् [३] पुण्यफलान्- पिण्डफलान् इति पाठे पिण्डाकार फलानित्यर्थः - गो.</ref> पुण्यफलान् वृक्षान् अनलाऽपि व्यजायत [४]

 मनुष्यान् जनयदिति । अजनयदिति यावत् | वृक्षान् अनलाऽपि यजायतेत्यन्तेन दक्षसुतानां अष्टानां काश्यपपत्नीनां सन्तानानि उक्तानि ॥ ३० ॥

विनता च शुकीपौत्री कद्र्श्व सरसा स्वसा ।

[५][६]कदूर्नागं सहस्रास्यं विजज्ञे धरणीधरम् ॥ ३१ ।।
द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ।
तस्माज्जातोऽहमरुणात् संपातिस्तु ममाग्रजः ।। ३२ ।। ।।
जटायुरिति मां विद्धि श्येनीपुत्रं, अरिन्दम !

 अथ स्ववंशप्रदर्शनायाह - विनता चेत्यादि । शुकीपौत्रीति । की नतापुत्री, तस्याश्च विनता पुत्रीत्युक्तत्वात् । कद्र्श्च सुरसा- ति, उभे अपि ताम्रायाः इति शेषः । कद्रः नागमिति । पन्नग-



  1. अयं लोकः कुण्डलित:- ङ.
  2. बाहुभ्यां - ङ..
  3. पिण्डफलान्-ड..
  4. एतदनन्तरं-' जज्ञे, राम ! महाबाहो !महीरुद्दान्' इत्यधिकं-ड..
  5. का उपादानं स्वप्रतिपक्षकुलत्वेनेति केचित् । वस्तुतस्तु धरणीधरशेष-
    स्कुलतुल्यत्वं वक्तुं 'कर्नाग सहस्रास्यं विजज्ञे धरणीधरम्' इत्युक्तम् ।
    श्यं च श्येनी पूर्वोक्ताया अन्या । यद्वा काश्यपसुता श्येनीमाता,
    मोऽरुणः, पिता काश्यपप्रजापतिः कूटस्थ इति स्वीयवंशप्रभावो निवेदितः ।
    तिङ्क्ष्वभावात् न मातृपुत्रयोः एकवंश्यत्वादिदोषः । अयं च सृष्टिकमः
    प्रकारः, अतो न पुराणान्तरविरोध:- गो.
  6. कनी गसहस्रं च-ड..