पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XX

समसंख्या ३२ ३३ ३४ लोकसंख्या ५५ USE ५६ ५७ ५९ ६०

विषय: रावणाकम्पनसंवादः शूर्पणखालङ्कागमनम् रावणोपालम्भः सीताहरणोपदेशः पुनः मारीचाश्रमग मनम् अवान्तर विषया: ३१ कुद्धोऽभूत् रावणः तीव्रं ज्ञातवृत्तो झकम्पनात् ॥ उवाचाकम्पनः पृष्टः रामस्य बलपौरुषम् । वधोपायं हि रामस्य सीताहरणमाह च ॥ दशास्य: प्रेरितस्तेन मारीचं द्रष्टुमागमत् । मारीचाद्बोधितः सम्यक् न्यवर्तत च रावणः ॥ ३२ दृष्टेदं सर्वमुद्विघ्ना लङ्कां शूर्पणखाऽविशत् । दृष्ट्वा च धीरमासीनं रावणं मूर्छिताऽब्रवीत् ॥ ३३ न बुध्यसे भयं घोरं प्रमत्तस्त्वं हि रावण ! नाश्रौषी: नैकसाहस्ररक्षसां हननं मृधे ॥ निपत्स्यते हि निश्चार: किंप्रभुः कामलम्पट: । ३४ इदानीमपि वोत्थाय हृत्वा सीतां जहि द्विषम् ॥ सीतां त्वदर्थं आनेतुमुब्यताऽहं विरूपिता । तयैवं चोदितः क्रुद्धः प्रस्थितो रावणो गृहात् ॥ क्रान्त्वार्णवं ययौ शीघ्रं आकाशे रथमास्थितः । पश्यन् ययौ शुभान् लोकान् वनानि च नदीगिरीन् ॥ गत्वा सुदूरं मारीचस्याश्रमं प्राप रावणः । पुटख्या .... 216 227 231 236 241 217 219 221 223 225 227 229 231 233 235 237 239 241 243 245 247