पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ सर्ग:] पपाल डिमाणावाट पुष्पाण्याभरणानि च 361 पद्मवत् गौरी-पीतदेहा। अंत एव-हेमामा पतिप्रभावती, घनमाविश्य विद्युदिव शुशुभे ॥ २५ ॥ 'तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् । प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥ २६ ॥ तरुप्रवाळेति । पीतप्रवाळवदित्यर्थः । रक्ता, रागः-वर्णः, पीतकिसलयवद्वर्णेति यावत् ।। २६ ।।

तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः । 1 बभौ सचपलो नीलः सघोष इव तोयदः ॥ २७ ॥ सचपल:-चपलया विद्युता सहितः ॥ २७ ॥ उत्तमाङ्गात् च्युता तस्याः पुष्पवृष्टिः समन्ततः । सीतायाः ह्रियमाणायाः पपात धरणीतले ॥ २८ ॥ सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः । समाधूता दशग्रीवं पुनरेवा भ्यवर्तत || २९ ।। सात्विति। घरणीतले पतन्तीत्यर्थः । तत्काल इति शेषः || अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् ।। नक्षत्रमाला विमला' मेरुं नगमिवोन्नतम् ॥ ३० ॥ अभ्यावृत्तपुष्पवृष्टिः कविनोत्प्रेक्ष्यते - अभ्य वर्ततेत्यादि । मेरु- मियाभ्यवर्तत - अभितोऽवर्तिष्ट तां सीतामित्यन्वयः ॥ ३० ॥ +

ज पुस्तके अयं लोकः 'विद्युम्मण्डलसंकाश' (से. 31) इस्येतदमन्तरं दृश्यते । + रावणगमनवेगज नितवायुना समाधूनाऽपि पुनर्दशग्रीवमेव अभ्यवर्तत -- अभितोऽवर्तिष्ट; अनवरतं जायमानश्वात्-ति. अतिवेगेन शकटादौ गच्छति, लघूनां वस्तूनां फियडूरं शकटादिभिः सार्क अनुगमनं लोके दृटं तदाऽत्र विवक्षितम् || 2 बभूव विमक:-ज. भावत, म्यवर्षत- 3मे मियोत्तमम्-ङ.