पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ सर्गः] इतत सर्वभूतानि कवणं पर्यवेषयन्

  • उत्पातवाताभिहताः नानाद्विजगणायुताः ।

मा मैरिति विधूताग्राः व्याजद्दुरिव पादपाः ॥ ३५ ॥ नलिन्यो ध्वस्तकमलाः त्रस्तमीनजलेचराः | सखीमिव ' गतोच्छ्वासाः अन्वशोचन्त मैथिलीम् ॥ ३६ ॥ श्रस्ताः मीनाः जलेचराश्च यासी तास्तथा । अलुक् छान्दसः | गतोच्छु सा:- गतप्राणाः || ३६ ॥ समन्तादमिसंपत्य सिंहव्याघ्रमृग'द्विजाः । अन्वधावस्तदा रोषात् सीतां छायानुगामिनः || ३७ ॥ जलप्रपातास्रमुखाः शृङ्गैः उच्छ्रित 'बाहवः । सीतायां डियमाणायां विक्रोशन्तीव पर्वताः ॥ ३८ ॥ जलप्रपातरूपाणि अस्राणि मुखे येषां ते तथा ॥ ३८ ॥ हियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः । 5 ' प्रतिध्वस्तप्रभः श्रीमान् आसीत् पाण्डरमण्डलः ।। ३९ ।। + नास्ति धर्मः, कुतः सत्यं ? नार्जवं, नानृशंसता । 8 7 'यत्र रामस्य वैदेहीं ' भार्या हरति रावणः । इति सर्वाणि भूतानि गणशः पर्यदेवयन् ॥ ४० ॥ यत्र - यस्मात् । सशः इत्यर्थः ॥ ४० ॥ 363 प्रषिक् गणशः" • बहल्पार्थात्" इति शस्, उत्पन्न वात

  • उत्पातकालिकः वात: ---उत्पातवातः ।

इति पाठे (गो.) रावणवेगोत्पन्नेत्यर्थः । + सर्वधारकः धर्मः, तस्यैवाभावे तदधीनानामितरेषां कावकाश: ? 2 1 खत्पन्च ङ. मतोच्छ्रास --- गलोरसाहां-ज. 6 प्रियां-ड.. ? सीतां-ज 3 द्विपा:-रु. " बालुमि: - आ.