पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शङ्कयानश्चाशुभैस्तैः निमित्तः प्रापदाश्रमम् 411 उद्भ्रमन्निव-उद्गच्छन्निव विशेषेण इतस्ततो भ्रमन्निव च ॥४-५॥

  • रुदन्तमिव वृक्षैत्र म्लान पुष्पमृगद्विजम् ।

श्रिया विहीनं विध्वस्तं संत्यक्तवनदेवतम् ॥ ६ ॥ ६० सर्ग:] +वित्रकीर्णाजिनकुशं 'विप्रविद्धवसकटम् । दृष्ट्वा शून्यं निजस्थानं विललाप पुनः पुनः ॥ ७ ॥ वृक्षैः रुदन्तमिव स्थितं । वृक्षाणां निश्शोभत्वात् तैरपि रुद्भिरिव स्थितं निजस्थानमित्यन्वयः ॥ ६-७ ॥ हता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीनाऽप्यथवा भीरुः अथवा ई वनमाश्रिता ॥ ८ ॥ - अदर्शनं गता ॥ ८ ॥ नष्टा - TENE गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः । अथवा पद्मिनीं याता जलार्थं वा नदीं गता ॥ ९ ॥ बृसी " गता ।

  • श्लोकद्वयमेकान्वयम् । रावणागमनकालिकमेतत् । इयं

(46-35) इत्यादि लोकोऽत्रानुसन्धेयः ॥ + नष्टा - यादृच्छिक मदर्शनं निलीना–विनोदाय व्यवहिता- गो. 'पथि वर्तते वा' (57-24) इत्युक्तरीत्या (तत्रत्यटिप्पणी द्रष्टव्या) आश्रमं विहाय प्रस्थित मार्गभ्रंशादिना अबुद्धिपूर्वकं अदर्शन प्राप्ता - नष्टा । बुद्धिपूर्वकमेवान्तरिता -- निलीना ॥ § निर्जनतया, भीरु: सती गूढं वनं आश्रिता - आगता-गो. अत्र मार्गभ्रंशाभावेऽपि वने मामन्वेष्टुं गता इत्यर्थः । यद्वा उत्तर श्लोकदर्शने – अमीरुः वनभयमजानन्ती विनोदात् वनं प्रविष्टा वा इत्यर्थः । तादृशस्थितौ कथं विनोद इति तु अनन्तरश्लोकस्यापि समानम् ॥ संत्यक्तं-ज.

  • विप्रकीर्ण-उ.. 3 शून्योटजस्थान - ज.

4 सूदुःखितः - ङ.