पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदनु प्रस्थितो रामः दिशं तां चोदितस्त्विव तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले ॥ २५ ॥ उवाच लक्ष्मणं वीरः दुःखितो दुःखितं वचः । अभिजानामि पुष्पाणि तानीमानीह, लक्ष्मण ।। २६ ॥ ६४ सर्गः ] 'अपिनद्धानि वैदेद्या मया दत्तानि कानने । । अभिजानामीति । तानीमानि प्रत्यभिजानामीत्यर्थः । तामेव स्वप्रत्यभिज्ञां विशदयति — अपिनद्धानीत्यादि । बद्धानीत्यर्थः ॥ २६ ॥

  • मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ॥ २७ ॥

अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् । अभिरक्षन्तीति । अम्लानतया, अनन्यापहारतः, स्थापनेन चेति शेषः ॥ २७ ॥ 3 एवमुक्ता ' महाबाहुं लक्ष्मणं पुरुषर्षभः || २८ || उवाच रामो धर्मात्मा गिरिं 'प्रस्रवणाकुलम् | कचित् क्षितिभृतां नाथ! दृष्टा सर्वाङ्गसुन्दरी १ ।। २९ ।। 5 'रामा रम्ये वनोद्देशे मया विरहिता † त्वया ।

  1. क्रुद्धोऽब्रवीत् गिरिं तत्र सिंहः क्षुद्रमृगं यथा

439 1 पिनद्धानीह-ड.. 1 प्रस्रवणाभिषम् - ङ.

  • अम्लानीकरणात् सूर्य:, अनुत्क्षेपणात वायुः, धारणात् भूमिश्च रक्षन्तीति

भावः - गो. + त्वया दृष्टा कञ्चिदित्यन्वयः । + गिरिणा प्रत्युत्तरादानात् क्रुद्धः पुनः गिरिमब्रवीत् । 3 पुरुषर्षभम् - ज. 2 महाबाहुः-ज. सीता-ड. ३० ॥