पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ सर्ग:] ददर्श भूमौ सीतायाः पदान्यपि च रक्षम ददर्श भूमौ * निष्क्रान्तं राक्षसस्य पदं महत् । निष्क्रान्तं, क्रमु पादविक्षेपे --प्रवृत्तपादविक्षेपम् ॥ ३५ ॥ वस्तायाः रामकांक्षिण्याः प्रधावन्त्या इतस्ततः ।। ३६ ।। राक्षसेना'नुसृप्तायाः मैथिल्याश्च पदान्यथां । अनुसृप्तायाः-अनुषाव्यमानायाः | जटायुयुद्धसमये सीता रावणेन भूमौ विसृज्य गृहीतत्वात् पाददर्शनम् ॥ २७ ॥ 441

  1. स समीक्ष्य परिक्रान्तं सीतायाः राक्षसस्य च ॥ ३७ ।।

भग्नं धनुश्च तूर्णां च विकीर्ण बहुधा रथम् । संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥ ३८ ॥ 2 पश्य, लक्ष्मण ! वैदेह्याः' शीर्णाः कनकबिन्दवः । भूषणानां हि, सौमित्रे ! माल्यानि विविधानि च ॥३९॥ कन कबिन्दवः -- भूषणावयवभूत स्वर्णशकलानि ॥ ३९ ॥

  • निष्क्रान्त – प्रादुर्भूतं, इत: पूर्वमदर्शनादेवमुक्तम्- गो. वस्तुतस्तु – निष्क्रान्तं

पदं - आश्रमप्रदेशात् बहिर्निर्गमनसूचकं पदविक्षेपमिति स्वरमम् । रावणो हि आश्रम- प्रवेशकाले परिव्राजकरूपधृव (भर. 46-2) • उपानही' (46-3) चागत चागतः । निर्गमन_ स्वं रूपं कालरूपाभं भेजे काले तु 'सय: सौम्यं परित्यज्य मिक्षुरूपं स रावणः । वैश्रवणानुजः' (49-6) ( स परिव्राजक महाकायो विहाय तत् । प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः ' (49-9) इति राक्षसरूपं स्वीचकार । |अतश्च तत्र सीता- मादाय गच्छतो रावणस्य पदानि निष्क्रमणसूचकान्येव स्युः । मध्ये मध्ये रावणादात्मानं मोचयितुं प्रयतितवत्याः सीताया अपि पदानि तत्र स्युः । एवं पदविक्षेपदर्शनात् राम: पुन: किञ्चित्परिकम्य भन्नधनुरादिकं ददर्शति ज्ञायते । अत एव स समीक्ष्य परिकान्तं ' इति विच्छित्तिपूर्वकमुपक्रम इति भाति । + भूमौ ददशैत्यनुकर्षः । राक्षसस्य च परिक्रान्तं समीक्ष्य, तत: भग्नं धनुरादिकं च समीक्ष्य भ्रातरं शशंसेत्यन्वयः । 1 नुवृत्तायाः, भितप्तायाः-ङ.. 2 कीर्णा:-ज. सीताया