पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या ५७ ५९ श्लोकसंख्या १ २ ३ ४ ६ 7391 श्रीमद्वाल्मीकिरामायणायोध्याकाण्डस्य विषयानुक्रमणिका विषयः सुमन्त्रप्रत्यागमनम् रामसन्देशनिवेदनम् दशरथाक्रन्दः अवान्तर विषया: ५७ तत: सुमन्त्र: कृच्छेण वनात् प्रत्याययौ पुरीम् । स स्वयोध्यां निरानन्दां प्राविशत् पिहिताननः ॥ दृष्ट्वामूछेदशरथ: सूतं रामं विनाऽऽगतम् । लब्धसंज्ञः स पप्रच्छ रामवृत्तं भृशातुरः || सुमन्त्रोऽपि यथावृत्तं सर्व तस्मै न्यवेदयत् । राजन् ! ववन्दे रामस्ते पादौ मातृगणस्य च ॥ लक्ष्मणस्तु न सम्मेने रामप्रव्राजनं त्विदम् । बाष्पं स्रवन्ती सीता तु नैव मां किञ्चिदब्रवीत् ॥ ५९ वृक्षा अपि परिम्लाना:, राजन् ! रामवियोगतः । श्रुत्वैतद्वचनं दीन: राजा सूतमथाब्रवीत् ॥ रामं मां प्रापयाशु स्वं प्राणा: सन्त्वरयन्ति माम् । बहेवं विलपन् राजा पुनर्मुछांमुपागल || (xi )

पुटसंख्या 1 9 18

3 5 7 9 11 13 15 17 19 21 23 25