पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या लोकसंख्या ८२ ८३ ८४ ८५ ४८ ४९ ५० ५१ ५२ ५३ ५४ विषय: सेनासन्नाहः सेना प्रस्थानम् भरतचित्रकूटयात्रा भरतगुह समागमः भरतगुहसंवादः xvii अवान्तर विषया: po ततोऽविशद्वाजसभां वसिष्ठो मन्त्रिसत्तमः । सर्वानाह्वापयामास प्रधानान् गुरुसत्तमः ॥ ८२ वसिष्ठः प्राह भरतं स्वीकर्तुं राज्यशासनम् नाङ्गीचकार भरत: राजवं राघवं स्मरन् ॥ यात्रामाज्ञापयामास स रामस्य निवर्तने । सर्व सजीचकाराथ सुमन्त्रो भरताज्ञया || ८३ ततः प्रतस्थे भरतः मित्रामात्यैर्वृतो वनम् ततो गङ्गां समासेदुः शृङ्गिबेरपुरे तु ते ॥ ८४ तत्राजगाम भरतं निषादाधिपतिगुहः । सुमन्त्रावेदित: तस्मै भरत: स्वागतं व्यधात् || गुह: स्वीकर्तुमातिथ्यं प्रार्थयामास तं तदा । ८५ गुहः शुभाशयं ज्ञात्वा भरतस्य ननन्द ह ॥ आश्वासयच्च शोकाभिसन्तप्तं भरतं गुहः । पुट संख्या 190 195 202 207 212 191 193 195 197 199 201 203 205 207 209 211 213 215