पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्येति चित्रकूटोऽमो नूनं देवपुरीमपि 'वस्खोकसारां नलिनीं अत्येतीवोत्तरान् कुरून् । पर्वत चित्रकूटोऽसौ बहुमूलफलोदकः ।। २६ ।। वस्वोकसारा- -अलका | नलिनी - शऋपुरी, 'वस्वोक- ९४ सगः]

सारा श्रीदस्य शऋस्य नलिनी पुरी '--हरिः ॥ २६ ॥ ' इमं तु कालं, वनिते ! विजहिवान् त्वया च, सीते! सह लक्ष्मणेन का रति प्रपत्स्ये | कुलधर्मवर्धनीं DEPE सतां पथि स्वैर्नियमैः परैः स्थितः ॥ २७ ॥ इत्यायें श्रीमद्रामायणे बाल्मीकीये अयोध्याकाण्डे चतुर्नवतितमः सर्गः

इममित्यादि । हे वनिते-सीते ! परैः--श्रेष्ठैः स्वैः नियमैः सह सतां पथि स्थितः सन् इमं कालं-चतुर्दशसमासम्मितकालं त्वया लक्ष्मणेन च सह इह-चित्रकूटे विजहिवान्-हरतेर्लिंट: कसुः, इडार्षः- प्राप्तविहारवानहं कुलधर्मवर्धनीं त्वां इहापि प्राप्य इद्द रतिं-सौख्यं प्रपत्स्ये | दारु (२८) मानः सर्गः ॥ २७ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्नवतितमः सर्गः 289

  • वस्वौकसारा – पूर्वदिगवस्थिता शऋपुरी, 'वस्वौकसारा शऋस्य पूर्वस्यां दिशि

संस्यिता ' इति विष्णुपुराणवचनात् । यद्वा–बस्वौकसारा - कुबेरपुरी, 'पुरी नलिनीं— मानस- वस्वौकसारा स्यात् विमान पुष्पकोऽस्त्रियाम्' इति यादवः । सरसी, सौगन्धिकाख्यसरभी वा-गो. + एवं कालं– चतुर्दशवर्षावधिकालं सतां --- राजर्षीणां स्वैर्नियमैः सह स्थितस्सन् त्वया लक्ष्मणेन च सह विजद्विवान् यदि तदा रति प्रीति प्रपत्स्ये-ती. ति. इह---- पश्चात् कुलधर्मवर्धनीं –कुलधर्मः प्रजापालनं, ‡ अष्टाविंशतिश्लोका अत्रेति कतकः-ति. चित्रकूटे तदर्धनी रर्ति - राज्यसुखं प्रपत्स्ये-गो. एवं तु कालं- ङ. RAMAYANA-VOL. III 19