पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

310 भरतप्रशंसा तथोक्तो धर्मशीलेन भ्रात्रा * तस्य हिते रतः । लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ।। १९ ।। तथोक्त इति । राज्यलिप्सा चेत् ते राज्यमेव दापयिष्यामि, किं ते भ्रातृवधेनेत्युक्त इत्यर्थः । तस्य हित इति । इत्यर्थः 1 लज्जया स्वानि गात्राणि प्रविवेशेवेति । धर्मैकप्रतिष्ठितभ्रात्रमिप्रायमविजानता मयेति लज्जया सङ्कुचितबहिरन्तः- करणव्यापारो बभूवेत्यर्थः ॥ १९ ॥ रामस्य हित किमुक्तं Chine [ अयोध्याकाण्ड: तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह । त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥ २० ॥ एवमनुचितवादत्री शपरिहाराय उचितमेव वादमाह लक्ष्मणः -- तद्वाक्यमित्यादि । पिता दशरथ एव त्वां द्रष्टुं स्वयमायात इति मन्ये । कोविदारध्वजेन प्रियभरतप्रसङ्गस्तु त्वदाशयपरिज्ञानायैव केवलमुपन्यस्तः इत्यर्थः ॥ २० ॥ +व्रीडितं लक्ष्मणं दृष्टा 'राघवः प्रत्युवाच ह । एष मन्ये महाबाहुः इहास्मान् द्रष्टुमागतः ॥ २१ ॥ एवं पितृप्रसङ्गः लक्ष्मणस्य त्रीलापरिहारमूल इति ज्ञात्वा तदेवानुकुर्वन्नाहेत्याह-व्रीलितमित्यादि । एष इति । लक्ष्मण- प्रस्तावमनुयायी पितेत्यर्थः ॥ २१ ॥

  • भरतवधं यस्य हितं मेने, तेनैव रामेण भरतमधिकृत्य एवमुक्तध्वात् लक्ष्मणोऽतीव

लज्जतो बभूव । + वीडया प्रसङ्गान्तरं प्रस्तौति-स्वामिति । लोके स्वोक्तिभङ्गेन भावशो रामोऽपि औचिस्येन लक्ष्मणकृत- ब्रीडितः पुरुषः प्रसावन्तरं हि वइति - गो. प्रस्तावं श्रीडाशमनाय प्रपन्चयामा सेत्याह—बीडितमिति - गो. 1 भावश: -ड.