पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९. सर्गः]] दृष्ड्डाऽऽश्रमं रुदन्नव भरतस्त्वभ्यथावत

  • यमेवाधातुमिच्छन्ति तापसाः सततं वने ।

तस्यासौ दृश्यते धूमः संकुलः कृष्णवर्त्मनः ।। १२ ।। — यमेव कृष्णवर्त्मानं — त्रेतामिं वने आघातु सततमिच्छन्ति, तस्य च धूमो दृश्यते ।। १२ । अत्राहं पुरुषव्याघ्रं गुरु संस्कारकारिणम् । आर्य द्रक्ष्यामि संहृष्टः महर्षिमिव राघवम् ॥ १३ ।। 2

  • पचनाग्ने: होमाग्नेश्च व्यावृत्तं सन्ततस्थायिगार्हपत्याग्निं दर्शयितुं संकुलशब्द: ।

पचने ज्वालानां होमे चाङ्गाराणामपेक्षितत्वात न तदा धूमनिबिडतासंभव इति भाव: । अनेन रामस्याग्नयाधानाभावात् श्रौताग्झिरत्र नोच्यते, किन्तु धार्यः स्मार्ताग्नः । यदि हि तस्य त्रेताग्निः स्यात् तदा 'रामः कमलपत्राक्षः पुरोधसमथाब्रवीत्। अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम्' (उत्तर. 109-1) इति चरमयात्रायामग्निहोत्रपुरस्कारश्रवणात् वनयात्रायामपि तथा दृश्येत । अनुमरन्तोऽपि हि पौरवृद्धाः सामय एव समागता इत्युच्यन्ते । किञ्च 'दीक्षितं व्रतसंपन्नं वराजिनघरं शुचिम् | कुरङ्गशृङ्गपाणि च पश्यन्ती त्वां भजाम्यहम्' (अयो. 16-23) इति सीतामनोरथश्रवणात राज्यामिषेकात्पूर्व न यज्ञोऽनुष्ठित इति गम्यते । ततोऽयमग्निंगृह्याभिरेव । न च तस्याप्यानयनं न पूर्वमुक्तमिति वाच्यम्; तस्यात्मसमारोपणेना नेतुं शक्यत्वात | ननु चात्मसमारोपणेऽपि सायंप्रात: होम: कार्य:, स तु नोक्त: ; प्रत्युत तमसातीरे, गङ्गाकूले, वृक्षमूले, भरद्वाजाश्रमे, यमुना तटे च सन्ध्यावन्दन मेवोक्तम् । अत्र च श्लोके तापसवनशब्दाभ्यां वने तापसाना शीत निवारणप्रकाशकरणकन्दमूलादिपचनसाधनतया संग्राह्य एवाझिरुच्यत इति वक्तुं शक्यते आषातुं - संग्रहीतुमित्यर्थ: । अतोऽयमग्निः पचनाद्यर्थ एव, न तु धार्यः स्मातांनिरिति चेत् न–' प्रागुदवप्रवणां वेदि विशालां दीप्तपावकाम् यद्येवं तर्हि कथं सायंप्रातहोंमावचनमिति चेत्न ह्येकं स्वच्छन्द्रगामिना मुनिना असत्यामिच्छायामसति च फले पुन:पुनर्वक्तव्यम् । वक्ष्यति तूपरिष्टात् सुतीक्ष्णाश्रमे- - ‘अथ तेऽग्निं सुरांश्चैव' इति । अत: चतुर्दशसु बनवाससवत्सरेषु सीताहरणपर्यन्तं रामस्य चित्रकूटादिपञ्चवट्यन्तप्रदेशेषु यत्र माससंवत्सरादिवासेन चिरकालावस्थानं तत्र बहि: स्मार्त नित्याग्निधारणम्, अन्यत्र आत्मनि समिघि वा समारोप्य होमकालेऽवरोग्य सायंप्रातरौपा- सनमिति दिक्- गो. † गुरुसंस्कार:- श्रेष्ठसंस्कारः मन्त्रोपदेशादिः, तत्कारिणं-गो. 2 संहृषं-च. काम(21) इति वक्ष्मणविरोध.त् ! सत्कार-च. RAMAYANA-VOL. III 321 21