पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामोऽपि चिन्तयामास सर्व गाढं गतागतम् 1 अभिनन्द्य ' समापृच्छय समाधाय च राघवम् । स जगामाश्रमं त्यक्ता कुलैः कुलपतिः सह ॥ २४ ।। अभिनन्द्य-उपश्लोक्य ऋषिगणवियोगखिन्नं राघवं समाधाय- ११६ सर्ग:] समाश्वास्य ॥ २४ ॥ रामः संसाध्य ऋषिगणमनुगमनात् देशात्तस्मात् कुलपतिमभिवाय ऋषिम् । सम्यक प्रीस्त'रनुमत 'उपदिष्टार्थ पुण्यं वासाय स्वनिलयमुपसंपदे ॥ २५ ।। रामः तस्मात् देशात् अपरं देशं यान्तं ऋषिगणं तु अनुगम- नात्-अनुव्रजनेन संसाध्य - प्रस्थाप्य कुलपति ऋषि च अभिवाद्य, ऋऋषिमिति 'इकोऽसवर्णे' इति प्रकृतिभावः, सम्यक्पीतैः तैः अनुमतः - अनुज्ञात: (i) - उपदिष्टार्थं - उपदिष्टरक्षः पीडासन्देहवृत्त कं पुण्यं- स्वनिलयनं वासायोपसंपेदे । एवमयं श्लोकः चतुर्दशाक्षरचतुष्पादात्मकः । अतः उपसंपेद इति उपसर्गद्वयम् ॥ २५ ॥ -

  • आश्रममृ पविरहितं प्रभुः

'क्षणमपि न जहौ स राघवः । राघवं हि सततमनुगताः तापसाश्चर्पिचरिते धृतगुणाः ॥ २६ ॥ इत्यापें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षोडशोत्तरशततमः सर्गः 479

  • मुनिशून्यतया तदेव त्याज्यमण्याश्रमं मुनिविषयप्रेम्णा क्षणं न त्यक्तत्रानित्यर्थ: ।

आर्षचरितधृतगुणा:- रामस्य आर्षचरित्रेण संचित गुणा: हि-यस्मात् कारणात् तापसा: राममनुगताः, तस्मात् तत्प्रम्णा क्षणं न जहाविति। वृत्तं तु लोकद्वयस्थापि- चिन्त्यम् - गो. क्षणं न विजही-किञ्चित्कालं तत्रैव स्थितवानिति भावः । "रनुगमने-ड. 3 उपदिष्टार्थ:- ङ. समाधास्य-ङ.. कबिगणरहितं कु + आश्रमं