पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७ सर्ग:] ] प्रशशंषाऽनसूया च सीतां पतिपथानुगाम् नगरस्थो वनस्थो वा 'शुभो वा यदि वाऽशुभः । यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ||२३|| भर्ता प्रिय इति । लौकिकालौकिकनिमित्तविशेषतः विप्रिया- नास्पदभूत इत्यर्थः ॥ २३ ॥ दुःशीलः कामवृत्तो वा 'धनैर्वा परिवर्जितः । स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ २४ ॥ आर्यस्वभावानां - पूज्यस्वभावानाम् ॥ २४ ॥ नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।

  • सर्वत्र योग्यं, वैदेहि ! तपःकृतमिवाव्ययम् ॥ २५ ।।
- भर्तुः । बान्धवं - इष्टचन्धुम् । सर्वत्र योग्यं -

इहामुत्रसुखसाधनतया भजनयोग्यम् । तत्र दृष्टान्त - तपःकृतामेति । भावे निष्ठा, तपोऽनुष्ठानमिति यावत् ॥ २५ ॥ अतः- 8 'न त्वेत्रमनुगच्छन्ति गुणदो पमसत्स्त्रियः । 4 + कामवक्तव्यहृदयाः भर्तृनाथाश्चरन्ति याः ॥ २६ ॥ 4 कामवक्तव्यहृदयाः –कामाधीनचिताः, वक्तव्यौ', अत एव भर्तृनाथाः - भत्रेपेक्षा वत्यः ॥ २६ ॥ 485 - 'गृह्याधी नौ तु

  • सर्वत्र योग्यं – सर्वोवस्थासु रक्षणसमर्थम्-गो. कामवक्तव्यहृदया:-

काम विषयव कव्यहृदया:; कामरूपार्थाभिलाषिण्य इति यावत् । यद्वा मदनविधेय- हृदया: । भर्तृनाथा: – मर्तॄणां नाथभूताः, सर्तृनियामका इत्यर्थः । नाथनते – याचन्ते इति तथा, परपुरुत्रकाक्षिण्य इत्यर्थ:- गो. यद्धा भर्तारं 3 धनी वा यदि वाऽभन:- ङ. 8 न स्वेनमव-ङ, ! पापो-ड. कासगण्य हृदयाः-खु.