पृष्ठम्:श्रीविष्णुगीता.djvu/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
श्रीविष्णुगीता।


त्यकत्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः ॥ ८ ॥ निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ८७॥ यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वाऽपि न निबद्ध्यते ॥ ८८ ॥ गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ८९. ॥
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ २० ॥
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।


उस ज्ञानाग्निके द्वारा दग्धकर्मा व्यक्तिकों पण्डित कहते हैं । ८५॥ वह कर्म और कर्मफल पर आसक्तिरहित होकर नित्यानन्दमें तृप्त और निरवलम्बन होकर कर्ममें प्रवृत्त रहने पर भी कुछ भी नहीं करता है ॥ ८६॥ जो शरीरके द्वारा केवल नाममात्रके लिये कर्म करता है वह निष्काम, यतचित्तात्मा और त्यक्तसर्वपरिग्रह होनेके कारण पापको प्राप्त नहीं होता है॥८७ ॥ एवं वह यदृच्छालाभमें सन्तुष्ट, द्वन्द्वातीत, शत्रुताशून्य और सिद्धि और असिद्धि में हर्षविषादशून्य होनेके कारण कर्म करनेपर भी बद्ध नहीं होता है ॥ ८८ ॥ निष्काम, सर्वबन्धनमुक्त, ज्ञानमें अवस्थितचित्त और यशके लक्ष्यसे कर्म करनेवाले व्यक्तिके सब कर्म विलयको प्राप्त होजाते हैं ॥८६॥ शरीरद्वारा, मनद्वारा, बुद्धिद्वारा और कर्माभिनिवेशशून्य इन्द्रियगणद्वारा योगिगण कर्मफलासक्तिको परित्याग करके आत्मशुद्धि के लिये कर्म किया करते हैं ॥ ९० ॥ ब्रह्ममें युक्त व्यक्ति कर्मफलका त्याग करके कर्म करनेपर भी ब्रह्मनिष्ठासे उत्पन्न शान्तिको प्राप्त होता है और आयक्त व्यक्ति कामना.