पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७४

पुटमेतत् सुपुष्टितम्
११८२
[वेदपारायणोपाकरणप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

पारायणेषु होमास्तत्कर्तृका भिन्ना एव । बहूनामेकं पारायणं न भवति । कृत्स्नपारायणस्य पुरुषं प्रत्युपदेशात् । एक एव यदा फलार्थतया बहूनि करोति तदा तानि मनसाऽवधार्य पारायणोपाकरणानि तन्त्रेण करिष्य इति संकल्पं कुर्यात् । एवं वेदपारायणोत्सर्जनानि तन्त्रेण करिष्य इत्युत्सर्जनसंकल्पोऽपि । उभयोर्होमोऽपि सकृदेव नाऽऽवृत्तिः । संप्रतिपन्नदेवताकत्वात् । कामनाभेदे सत्येककर्तृकाणामपि तन्त्रं[१] न भवति । तत्फलार्थं साङ्गस्यैव विधानात् ।

अथ प्रयोगः ।

 कर्ता कृतनित्यक्रियः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम सकलपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं स्वशाखात्मकवेद[२]पाराय[णोपाकर]णं करिष्य इति संकल्पं कुर्यात् । पुत्रादिकामनायां तु पुत्रकामनासिद्धिद्वारा धनकामनासिद्धिद्वारा धान्यकामनासिद्धिद्वारा स्वर्गकामनासिद्धिद्वारेत्यादि यथायथमूहः । वेदान्तरपारायणेऽपि स्वीयमेव तन्त्रम् । वेदान्तरपारायणं तु स्ववेदपारायणं विना न भवति । ततस्तदङ्गं गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च कुर्यात् । ततोऽमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहममुकप्रवरान्वितामुकगोत्रोत्पन्नममुकशाखाध्यायिनममुकशर्माणं वेदपाराय[णोपाकर]णार्थमृत्विजं त्वां वृण इत्यृत्विग्वरणं मधुपर्कं च कुर्यात् । ततः पारायणकर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणा वृतोऽहमृत्विक्कर्म करिष्य इति संकल्प्य स्थण्डिलकरणादि बलवर्धननामानमग्निं प्रतिष्ठापयामीति लौकिकाग्निस्थापनं कुर्यात् । यजमानकर्तृके पारायणे तु गृह्याग्निमेव बलवर्धननामाऽयमग्निरिति ध्यायन्प्रज्वालयेत् । ततोऽग्निं ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा वेदपारायणोपाकरणहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे प्रजापतिं काण्डर्षिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्यन्तमुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुतीर्हुत्वा जयोपहोमादि सर्वं होमशेषं समापयेत् । नात्र त्रिवृदन्नहोमः । ततो मही द्यौरित्यादिविधिना सुदृढं कलशं सुप्रक्षालितं पुष्पपल्लवमालाचन्दनकुङ्कुमादिभूषितं चतुरश्रायां हस्तायामविस्तारायां हस्तोच्छ्रायायां मध्यस्थितयवसंमिश्रमृत्तिकायां वेद्यां संस्थाप्योत्तराग्रकुशकृतं वत्सजान्वाकृतिवेदं ब्रह्मणः शिरउपधानत्वेन कलशे


  1. क. च. न्प्रं भ ।
  2. क. दस्य पा ।