पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५

पुटमेतत् सुपुष्टितम्
[गर्भिणीधर्माः]
८१५
संस्काररत्नमाला ।

 ततो घृतसंमिश्रमासादितं वटाङ्कुररसं प्रियंग्वोदननिस्रावितद्रव्यमिश्रितं कौशेयवस्त्रार्थककोशकारिक्रिमिचूर्णरसं वोदकेन घृतेन वा मिश्रितमुत्तरपूर्वयूपाग्निष्ठाश्रिशकलसूक्ष्मचूर्णं वा कृतस्वोरुमूलोपधानाया भार्याया दक्षिणनासिकाछिद्रे प्रवेशयेत् । अथवाऽऽसादितारणीभ्यामग्निं मथित्वा तस्य धूमं वा किंचित्प्रवेशयेत् ।

 ततोऽग्निं संपूज्य ब्राह्मणभोजनं भूयसीदानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मरेत् । देवरादिभिस्तु लौकिकाग्नावेव पुंसवनहोमः कार्यः ।

इति संस्काररत्नमालायां पुंसवनप्रयोगः ।

इत्योकोह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणेशदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायाः सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालाया उत्तरार्धे
प्रथमं प्रकरणम् ॥ १ ॥

अथ द्वितीयं प्रकरणम् ।

अथ गर्भिणीधर्माः ।

 पाद्मे गर्भिण्यधिकारेऽदितिं प्रति कश्यपः--

"नावस्करेषूपविशेन्मुसलोलूखलादिषु ।

 अवस्करेषु मार्जन्यादिषु । नोपस्करेष्विति पाठ उपस्करशब्देन शूर्पादि ज्ञेयम् ।

जलं च नावगाहेत शून्यागारं विवर्जयेत् ॥
वल्मीकं नाधितिष्ठेत न चोद्विग्नमना भवेत् ।
विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना ॥
न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत् ।
न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् ॥
वर्जयेत्कलहं गेहे गात्रभङ्गं तथैव च ।
न मुक्तकेशा तिष्ठेत नाशुचिः स्यात्कदाचन ॥
न शयीतोत्तरशिरा न चैवाधःशिराः क्वचित् ।
न वस्त्रहीना नोच्छिष्टा न चार्द्रचरणा तथा ॥