पृष्ठम्:सिद्धान्तशेखरः.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ सिद्धान्तशेखरे स्फुटो यः निज आत्मीयः परिणाहः परिधिः तेन तृणणे गुणिते भुजकोटि जवे भगणलवे(२)थक्रांगें ३० ‘िभक्ते लब्धे बाङकोटिफले स्तः । एतदुक्तं भवति । याऽनन्तरानता दोष्णं मन्दकर्मणि तां मन्दपरिधिना गुणयेत्, शौनकर्मणि शस्रपरिधिना गुणयेत् । तत् षष्टिशतत्रयेण हरेत् । ततः लब्धं फलं दो:फलमुच्यते । एवं कोटिध्यां स्खपरिधिज्ञतां चक्रांगें (२)ी व लब्धं “कोटिफलमिति “-ततः -कोटिफ त्रिज्यायाः पदैश्चतुर्भिर्धनमायै घदे द्वितीये ऋणं वृतौयेऽप्युणं चतुर्थं ऋषिः धनं कोटि सिकं विधेयम् । एवं कृते भूमध्यं प्रतिमण्ड्लस्थपारमार्थिक(३)ग्रहान्तरकर्णस्य कोटिर्भवति भुजा फलमेव तत्र " अत्र वासना-गोलाध्याये वक्ष्यमाणकक्षामण्डलादिषु प्रदश्य यथा यत्र प्रदेशे कदम®ले मध्यमो ग्रहस्तत्र नोचोचदृतं विन्यस्य शौचैनचोच वृत्तस्य मध्यं मन्दस्फटपट्टप्रदेशे कशमण्डले विन्यस्य गोलाध्यायोतविधिना ततधैरा --शिकम् यदि प्रदिशतत्रयभागपरिधेरतावती दो तदस्य नवच्चवृत्तभागपरिधेः कियन्तीति फलं नौचोद्यष्ठत्तस्य कोटिः यत् कोटिफलमित्युच्यते भवद्भिः । नीचोचवत्तमध्यं च सर्वथा व्यासार्धतुल्येऽन्सर स्थितं यतस्तत् कक्षामण्डलं न त्यजति । नौचोचवत्तकोटिव प्रथमचतुर्थयोः केन्द्रयोरुपरि भवति द्वितीयश्चतीय- योरधस्तस्मादाद्यन्तपादयोः केन्द्रयोनॅचच्चeत्तकोया व्यासार्थं प्रतिमण्डलप्रापि कर्णस्य कोटिर्भवति । यस्मात् कक्षामण्डलादधो वर्तते ग्रहः भुजज्या तु पुनर्नचोचदृत्तभुजज्येव । यतो नीचोचदृत्तशलाकाग्रयोस्तावदेवान्तरम । अत खोपपनं सर्वम् ॥२३॥ (१) अत्र ‘‘लवैशांशी विभक्ते"-- (२) , ‘चक्tई त्व। ”– (३) ,, ‘ग्राहान्तर" इति च वर्तेत आ. पुत्रक । । तयिते अयं भheते फल को टिफलयुता विब्या। आद्यन्तयर्षिरुमा पदयोर्वि तृतौ ययोः कटिः ॥" इति अण्नते: स्पोद्धताश्यः श्रीपतेरयं लोकः । भास्कराचार्योऽपि "खेन। ते परिधिना भुजकोटिबे भत च भुजैकोठिफय क्षः । ” –इत्यनेन तदेव कथयतौति