पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

४ ८ *3भाषितरत्नभाण्डागारभ्म् [ २ प्रकरणम्
~ ~-~ -~ ~-~-~、~- 、-~-~
त्सुजना परोपकागैककरणदुर्ललिता ! सतापित्टपिशुनेषु त्व- क्षमा महान्मोचितो यादे कथचित् । मन्दरगिग्ििरव हि तलं
गुणेष्वृपि हन्त खिद्यन्ते ॥ १ १३ ॥ शरदि न वर्षति गजैति , निवर्तते न तु स समवाप्य ॥ १३२ ॥ स्वाधीनैव ससृद्धिर्जनो-
वर्षति वर्षासु नि'स्वनो मेघ । नीचो बदति न कुरुते न ! पजीव्यत्वमुच्छ्रयश्छाय॒ा ! मत्पुसो॒ मरुभूरि॒व् जीवनमार्त्रे समा-
वदति सुजन करोत्येव ॥ ११४ ॥ यदमी दशन्ति दशना ! शास्यम् ॥१३३॥सर्वख सर्वदापि स्पशेनयोगेन तापमपनेतुम् l
रसना तत्म्यादमनुभवति ! प्रकृतिरिय विमलाना क्रिश्यन्नि' || सुजनस्य व्यञ्जनस्य च शत्तिमसगृह्णतः पश्य ॥ १३४ ॥ केि
यदन्यकार्येषु ॥ ११९ ॥ तदपकृत विधिनार्थिषु यल्लन्त } मधुना क्रि वि॒धुना कि सुंधया कि च वसुधूयाखिलया । यदि
म्वल्पसपदो विहिता | तुच्छे पयसि घनाना सीदति बत | हृदयहारिचरित पुरुष, पृनरेति नयनयोरैयनम् ॥ १३५ ॥
जीवलोकोऽयम् ॥ ११६ ॥ अमृत किर्रति हिमाशुर्विपमेव i ते वन्द्यास्ते कृतिन, श्लाध्या तेषा हि जन्मनोत्पत्ति । यैरु-
फणी समुद्भिरति ! गुणमेव वति साधुर्दोषममाधु ग्रकाश- ! ज्झिताज्मकार्यै• सुहृदामर्था हि साध्यन्ते ॥ १३६ ॥ ख-
यति ॥| ११७ ॥| गुणिनामपि निजरूपप्रतिपति पग्त एव | ल्पापि साधुसपद्भोग्या महता न पृथ्व्यपि खलश्री । सारसमेव
सभवति । स्वमहिमदुशैनमक्ष्णोर्मुकुग्तले जायते यस्मात् ' पषन्तृषमपहृगति न वारिवेर्जातु ॥ १३७ ॥ दोषो गुणाय
॥ ११८॥ उ॒त्कर्षवान्निजैगुणो यथा यथा याति र्कर्णमन्यस्य । " गुणिना महदपि दोषाय दोपिणा सुकृतम् । तृणमिव दुग्धाय
धनुग्वि सुवर्शजन्मा तथा तथा मज्जनो नमति ॥ ११९ ॥ ! गवा दुग्धमिव विषाय सर्पाणाम् ॥ १३८ ॥ विषमगता
दुर्जनवदनविनिगैतवचनभुजगेन सज्जनो दष्ट । तद्विषनाश- || अपि न बुधा पग्भिवमिश्रा श्रिय हि वाञ्छन्ति । न पिबन्ति
निमित्त माधु. सतेोषमौषध पिबति ॥ १२० ॥ कमठकुला- ! भैोममम्भः सरजसमिति चातका एते ॥ १३९ ॥ योग्यतयैव
च७दिग्गजफणिपतिविवृतापि चलति वसुवेयम् । ग्रतिपन्न- || विनाश प्रायेोऽर्नीर्येषु यान्ति गुणवन्तः । सूकुट्रवचना एव
ममलमनसा न चलति पुसा युगान्तेऽपि ॥| १२१ ॥ अन्त. | थैठं* पञ्जरबधु निषेव॒ते ॥| १४० ॥ निर्गुणमप्यनुरच्त
कटुग्पि लघुग्पि सद्वृत्त य, पुमान्न सत्यजति । स भवति प्रायो न समाश्रितं जहति सन्तः । सह वृद्धिक्षयभाज वहति
सद्यी बन्द्य,' सर्पप इव सर्वलेीकस्य ॥ १२२ ॥ अद्यापि | शशाङ्कः कलङ्कमपिll १४१ ॥ अन्त्यावस्थोऽपि बुघः खगुणु
दुर्निवार स्तुतिकन्या भजति कैौम॑ीरम् । सत्यो न रोचुते॒ | न जह्ाति॒ जूातिश्छुर्वृतू 'न चैतभष्टुति शृङ्गुः शिर्खि
मै! सन्तोऽष्यस्यै न रोचन्ते ॥ १२३ ॥ मूक, परापवादे | भ्रुत्तमुत्तोऽपि ॥ १४२ ॥ सासपर्दीन सुख्य भवेत्प्रकृत्या
परदागनिरीक्षणेऽष्यन्व. । पढ़. 'परधनहरणे स जयति | विश्छुद्धचित्तानाम् ! किमुतान्योन्यगुणकथाविस्रम्म्निबद्धभा-
लेोकत्रये पुरुषः ॥ १२४ ॥ पेशैलमपि खलवचन दहतितरा |! °ानाम्, ॥ १४३ ll स्य॒हूर्णयाः कस्य न ते सुमतेः सरला-
मानस सुतत्वविदाम् । परुषमपि सुजनबाक्य मलयजरसव- | **" " । त्र॒य॒मपि येष॒ा स॒दृश हृद्य् वचन तथा॒-
त्प्रमोदयर्ति ॥ १२५॥ भक्तिर्भवे न विभवे व्यसन शास्रे | र् ! ***" गुणिनः समीपवर्तुं पूत्यो लो॒कुख गुणवि-
、 _ ~ →→、 ' | हीनेोऽपि । विमलेक्षणप्रमङ्गादञ्जनमाप्नोति काणाक्षि ॥ १४९ ॥
न युवतिकामृाले ' चिन्ता॒ य॒श॒सि न बपुषेि प्र॒ाय परिदृश्यते | सहसिद्धमिद महता धनेष्वनास्था गुणेषु कृपणल्वम् । पर-
"".***"ॐपरै कि'वष्°*"'* *"' ं"प्ं | दुःखे कातरता महञ्च धैर्ये खदु खेषु ॥ १४६ ॥ उपकृति-
मसदृक्षा .! अन्तः साक्षाश्ट्र्ाक्षादी॒क्षाग्रुर॒बो जुय्न्ति के॒ऽपि || साहसिकतया क्षतिमपि गणयन्ति नो गुणिन । जनयन्ति हि
नैर्षिं || ि प्रकाशं दी॒पशिखाः स्वाङ्गदाद्देन ॥ १४७ ॥ उपकर्तुमप्रका॒श
| क्षन्तु न्यूनेष्वयाचित दातुम् । अभिसधातु च गुणेः शतेषु
॥ १२८ ॥ दुर्जनसहवासादपि शीलोत्कर्ष न सज्जनस्त्यजति । | केचिद्विजानन्ति ॥ १४८ ॥ मा भूत्सज्जनयोगो यदि योगो
प्रतिपर्व तपनवासी नि सृतमात्र. → | * . . ~ →\
तैषि | मा पुनः स्रेह. । स्रेद्देो वृद्दि विरह्नो मा यदि विरहो॒ जीवित॒ाशा
पयोघेर्वर्षत्यम्मोघरो` मधुरमम्भः ॥ १३० ॥'खेलसस्यं || का ॥ १४९॥अम्बुरृमनूरुळुह्वर्थे वसुंघरा सापि वा॒मनेक-
3लं.शैं::धुः|::ष्: केन तुल्यं स्यात्
णतिरगैणैीयैौ साधुजमैत्री१३१॥नै वैयीचयेिāशये | |॥ १*° jl तिमपेक्ष्य फलं पग्रेोधरान्वैनत्' भ्रार्थयते॒ यग्गूटं
→ → → धिपः । öकृतिः खळु सा महीयसः सहते नान्यसैमुन्नति
१ श०दरहित . २ वर्षति ३ रञ्जु , पक्षे,-विनयादि ४ कर्ण- →
प्रदेशे, पक्ष,-श्रुतिगोचरताम् ५ वेणु , पक्षे,-कुलम्. ६ स्तुतिरेव १ अमृतेन २ स्थानम् ३ खलेषु ४ अग्नि ५ लघुभि , पक्ष्यादि-
कन्या ७ कुमारिकात्वम् < कोमलम् ९ खङ्गम् १० सदाऽविकृता | कैरिल्यर्थे ६ नौका ७ शब्दान्कुर्वत • ८ स्वभाव ९ उत्कर्षम्-