पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणित व्यवहारः. स्तम्भयप्रमाणतङ्ख्यां ज्ञात्वा तत्स्तम्भहयाग्रे सूत्रद्वयं बढा तत्सू त्रद्वयं कर्णाकारण इतरेतरत्तम्भवूलं वा तत्स्तम्भ्यूलमतिक्रम्य वा संस्पृ- श्य तत्कर्णाकारसूत्र द्वयस्पर्शनस्थान द्वारस्य अधःस्थित भूमिपर्यन्तं तन्मध्ये एकं सूत्रं प्रसार्थ तत्सूत्रमाण सदैव अन्तरवलम्बक संज्ञा भवति । अन्तराबलम्चकस्पर्शनस्थानादारभ्य तस्यां भूस्वाभय पार्श्वयोः कर्णाका- रसूत्रद्वयस्पर्शनपर्यन्तम[बाधासंज्ञा स्यात् । तदन्तरवलम्यकसङ्ख्यानय- नस्य आबाधातङ्ख्या नयनस्थं च सूत्रम्- स्तम्भौ रज्वन्तरभूतौ त्वयोगानौ च यूगुणितौ | आवाघेवानप्रक्षेपगुणोऽन्तरवलम्बः ॥ १८०३ ॥ अत्रोद्देशकः । · षोडशहलोच्छ्रागौ स्तम्भाववनिप्र षोडशोद्दिष्टौ । अबाधान्तरतङ्ख्यामत्राप्यवलम्बकं ब्रूहि ॥ १८१३ ॥ स्तम्भैकस्पोच्छ्रायः षट्त्रिंशशिनि । यूमिर्द्वादश हस्ताः काबाषा कोऽयमवलम्ब ॥ १८२ ॥ 135 द्वादश च पञ्चदश च सम्भात्तरभूमि च चत्वारः । द्वादशकस्तस्माद्रकुः पतिान्यो पुछन् ॥ १८३३ ॥ आक्रव्य चतुर्हसागरस्य ठूलं तवैकल्लाच । पतिताशा कामाचा कोऽस्निन्नवलम्बको भवति ॥ १८४३ ।। वाहुप्रतिवाडू हौ त्रयोदशावनि यि चतुर्दश च । वदनेऽपि चतुर्हस्साः कायाधः कोऽन्तरावलम्ब || १८५३ ॥ क्षेत्रमिदं सुख सम्बोरेककोनं परस्परामा | १ रज्जुः पतिता मूल|च्वं ब्रूह्मवलम्वकााधे || १८६३३ ।।