पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकारान्तरेण तदेवाह गणितसारसङ्ग्रहः द्विगुणचवगुणितवितातसुखावशेषकृतिसहितात् । मूलं क्षेपपदोनं प्रचयेन हतं च गच्छस्स्यात् ॥ ३४ ॥ • अत्रोद्देशकः । नसूत्रम द्विपक्षांश वक्रं त्रिगणचरणस्स्यादिह चयः पदंशस्त तन्नस्त्रिकृतिविहृतां वित्तमुदितम् । चयः पचाष्टांशः पुनर्राप मुखं व्यष्टर्ममिति त्रिचत्वारिंशावं मित्र वद पदं शीघ्रमनयोः ॥ ३९ ॥ आद्युत्तरानयनसूत्रम् 'गच्छाप्तगण मादिविंगतैक पदार्थगुणित चयहीनम् । पदहनधनमाधून निरेक पलहतं प्रचनः || ३६ ॥ अत्रांद्देशकः । त्रिचतुर्थचतुःपञ्चमचयगच्छे खेषुशशिहतैकत्रिंशद्- | वित्ते व्यंशचतुःपञ्चममुखगच्छे च वद सुखं प्रचयं च ।। ३७ ।। इष्टगच्छयोर्व्यस्ताद्युत्तरसमधन द्विगुणत्रिगुणद्विभाग त्रिभागधनानय- व्येकात्महतो गच्छरखेष्टनो द्विगुणितान्यपदहीनः । मुखमात्मानान्यकृति द्विकष्टपदधातवर्जिता प्रचः ॥ ३८ ॥ अत्रांद्देशकः । एकादिगुणविभागस्त्वं व्यस्तद्युत्तरे हि वद मित्र | द्वित्र्यंशोनैकादशपञ्चांशंकमिश्रनवपदयोः || ३९ ॥ + K and B प्रभवो गच्छाप्तधनम्