पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६०
सुमारसम्भवे


(३)[१]ते अर्गलोकं चिरकालदृष्ट
महासुरत्रासयंबत्वात्। ,
सद्यः प्रवेष्टुं न विषेहिरे (४)[२]तत्
वयं व्यवस्यन्त सुराः (५)[३]समग्राः ॥ १० ॥
(६)[४]पुरो भव त्व' न पुरो भवामि
(७) [५]पुरोगोऽस्मि (८)[६]पुरःसरवम् ।
इत्य' (९)[७] सुरास्तत्क्षखमेव भीताः
जनैं प्रवेष्टु' कलहं वितेनुः ॥ ११ ॥

साई सह। सर्वशब्दयोगे वतीया। ऋतम कुमारस्य बला धिक्यं द्योत्यते । सुर्ती स णमध्ये नक्षत्रपथं नभोमार्गम् उत्तीर्यं अतिक्रम्य आत्मने हितम् आमननं कथं लोकं ख़गेलोकं प्रपेदिरे सप्तमः ॥ ९ ॥

 ते इति । ते समग्राः सुराः देवाः । कर्तभूताः। मयासुरात् तारकात् आनयेत्यर्थः । मासस्य भयस्य य: वशंवदः अधीनः तस्य भावः तस्मात् हेतोः चिरकालात् दीर्घकालात् परं दृष्टम् अवलोकितम् । अरिजतदौरादिति भावः । स्वर्गलोकं कभभूतं सद्यः दर्शनक्षणमेव प्रोटं बाह्याभ्यन्तरं गन्तुमित्यर्थः। न विषेहिरे म तीव्र झभूवुरित्यर्थः । तत् तस्मात् उनकारः ण हेतोः क्षणं सं ब्धवख्वक विलयं कृतवन्तः । अत्र काव्यलिङ्गमः ॥ १० ॥

 पुर इति, गुराः देवः। कर्तारः। तत्क्षणं स्त्रर्मप्रवेशः समयसेव भीताःशाकुः ताः । य' पुरः संमुखे भव । अई न पुरः , अंसुले अषमि। , अहं पुः अग्रे गच्छतीति


  1. तमं ।
  2. तम् ।
  3. समंस्ता:।
  4. पुरोऽत तत्त्वम्।
  5. न कः
  6. पुरः खर त्वम् ।
  7. हिब्रा तैब्र क्त्तते स्त्रवये स्वर्गे डिवी शता मियस्ते स्वमें ।