पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३९
पञ्चदशः सर्गः ।


(९) [१]वैतालिकथाविततारविक्रमा
भिधानमौयुर्विजयैषिणो रणे ॥ ५२ ॥
(१)[२]संग्रामं प्रलयाय सन्निपतो वेलामतिक्रमतो
वृन्दारासुरसैन्यसागरयुग(२)[३]स्याशेषदिग्यापिनः।
कालातिथ्यभुजो बभूव बहलः कोलाहलः क्रोषणः
शैलोत्तालतटीविघट्टनपटुर्बलाण्डकुक्षिम्भरिः ॥ ५३ ॥

उद्भीतानि युधानि शस्त्राणि यैः तथोक्तः । वयधरस्य इन्द्रस्य द्विषः शत्रोः तारकस्यापि सम्बन्धिभः सैनिकाः। कर्तारः । परस्परम् अन्योन्य यंद्व युद्ध कॐ वैतालिकैः स्तुतिपाठकैः। केतुंभिः । वावितं शषिप्तमित्यर्थः । तारविक्रमस्य महापराकमस्य अभिधानं कीर्तनं यत्र तत् यथा तथा रणे संग्रामस्थले ईयुः गताः ॥ ५२ ॥

सग्राममिति ॥ प्रलयाय प्रलयं विध्वसं कर्तुं संग्राम वुद्द सन्निपततः समागच्छतः। णतएव वेलां सदाचरणरूप मर्यादाम् अतिक्रमशः उक्षयतः । अतएव अशेषाः समस्ता: श: दिशः पूर्वादयः ताः ध्याप्नोतौति तथोक्तस्य। सथ कालस्य शसस्य यत् आतिथ्यम् अतिथिसत्कारः स भुङ्क्ते इति तथोकश मरणोद्यतस्येत्यर्थः । वृन्दाराणां देवानाम्, असुराणं दैत्यानाञ्च सम्बन्धिनौ सैन्ये एव सागरौ समुद्रौ तयोः युगस्य सैगलस्य सम्बन्धी बहुशः मकान् क्रोषणः शब्दायमानः तथा jलानाम् अचलानाम् उत्तालाः उन्नताः याः सव्वः प्रदेशः सां विघट्टने विदारणे पटुः पारगः, तथा अध्यक्ष जगतः


  1. वैमानिकैः श्रावितमानसत्कमभिधानम्, वैतालिकैः
    विप्तनामविक्रमाः सोऽहम्, वैतालिकश्रावितगमवमभिधानम्।
  2. संगमप्रचयायसंग्रामे प्रलयाय।
  3. आरोऽदिर्व्यापिनः ।